diff options
Diffstat (limited to 'languages/i18n/sa.json')
-rw-r--r-- | languages/i18n/sa.json | 495 |
1 files changed, 267 insertions, 228 deletions
diff --git a/languages/i18n/sa.json b/languages/i18n/sa.json index 3fb3add4..c3df68df 100644 --- a/languages/i18n/sa.json +++ b/languages/i18n/sa.json @@ -20,7 +20,8 @@ "Shubha", "Vibhijain", "రాకేశ్వర", - "아라" + "아라", + "Macofe" ] }, "tog-underline": "परिसन्धेः अधो रेखाङ्कनम्:", @@ -28,15 +29,16 @@ "tog-hidepatrolled": "सद्योजातानां परिवर्तनानां परिशीलितानि सम्पादनानि गोप्यन्ताम्", "tog-newpageshidepatrolled": "नूतनपृष्ठानाम् आवलेः परिशीलितानि पृष्ठानि गोप्यन्त्ताम्", "tog-extendwatchlist": "न केवलं सद्योजातानि अपि तु अवेक्षणाऽऽवलेः सर्वाणि परिवर्तनानि दृश्यन्ताम्", - "tog-usenewrc": "सद्यपरिवर्तनावल्यां, अवेक्षणाऽऽवल्यां च पृष्ठानि विभागानुसारं प्रदर्श्यन्ताम् (जावा-लिपिः अपेक्ष्यते)", - "tog-numberheadings": "शीर्षकान् स्वयमेव सक्रमाङ्कीकरोतु।", + "tog-usenewrc": "सद्यः परिवर्तनावल्यां, अवेक्षणाऽऽवल्यां च पृष्ठानि विभागानुसारं प्रदर्श्यन्ताम् (जावा-लिपिः अपेक्ष्यते)", + "tog-numberheadings": "शीर्षकाणि स्वयमेव यथाक्रमं करोतु", "tog-showtoolbar": "उपकरण-पट्टिका दर्श्यताम्", - "tog-editondblclick": "वारद्वयं क्लिक-करणेन पृष्ठानि सम्पाद्यन्ताम् (जावा-लिपिः अपेक्ष्यते)", + "tog-editondblclick": "वारद्वयं टक्टकायनेन (Click) पृष्ठानि सम्पाद्यन्ताम् (जावा-लिपिः अपेक्ष्यते)", "tog-editsectiononrightclick": "विभागशीर्षकाणामुपरि दक्षिणक्लिक्-करणेन विभागः सम्पाद्यताम् ।", "tog-watchcreations": "मया रचितानि पृष्ठानि मम अवेक्षणाऽऽवल्यां योज्यन्ताम् ।", "tog-watchdefault": "मया सम्पादितानि पृष्ठानि मम अवेक्षणाऽऽवल्यां योज्यन्ताम्।", "tog-watchmoves": "मया चालितानि पृष्ठानि मम अवेक्षणाऽऽवल्यां योज्यन्ताम्।", "tog-watchdeletion": "मया अपाकृतानि पृष्ठानि मम अवेक्षणाऽऽवल्यां योज्यन्ताम्।", + "tog-watchrollback": "मया प्रत्यापन्नानि (rollback) पृष्ठानि मम अवेक्षणाऽऽवल्यां योज्यताम् ।", "tog-minordefault": "मम सर्वाणि सम्पादनानि लघुत्वेन प्रदर्श्यन्ताम् ।", "tog-previewontop": "सम्पादनात् पूर्वं प्राग्दृश्यं दर्श्यताम् ।", "tog-previewonfirst": "प्रथमसम्पादनस्य प्राग्दृश्यं दर्श्यताम् ।", @@ -44,11 +46,11 @@ "tog-enotifusertalkpages": "मम योजकसम्भाषणपृष्ठस्य परिवर्तने सति ई-पत्रद्वारा सूचयताम्", "tog-enotifminoredits": "पृष्ठस्य सञ्चिकायाः वा लघुपरिवर्तनेषु सत्सु अपि ई-पत्रद्वारा सूच्यताम्", "tog-enotifrevealaddr": "सूचना-ईपत्रेषु मम ई-पत्रसङ्केतः प्रदर्श्यताम्", - "tog-shownumberswatching": "निरीक्षमाणानां योजकानां सङ्ख्या दर्श्यताम्", + "tog-shownumberswatching": "निरीक्ष्यमाणानां योजकानां सङ्ख्या दर्श्यताम्", "tog-oldsig": "वर्तमानहस्ताक्षरम्:", "tog-fancysig": "हस्ताक्षरं विकि-पाठवत् परिगण्यताम् (स्वचालित-परिसन्धिं विहाय)", - "tog-uselivepreview": "सम्पादनेन सहैव प्राग्दृश्यं दर्शयतु (प्रयोगात्मकम्)।", - "tog-forceeditsummary": "सम्पादनसारांशः न ददामि चेत् सूच्यताम्", + "tog-uselivepreview": "सम्पादनेन सहैव प्राग्दृश्यं दर्शयतु", + "tog-forceeditsummary": "सम्पादनसारांशं न ददामि चेत्, सूच्यताम्", "tog-watchlisthideown": "अवेक्षणाऽऽवल्याः मम सम्पादनानि गोप्यन्ताम ।", "tog-watchlisthidebots": "अवेक्षणाऽऽवल्याः बोट-द्वारा कृतानि सम्पादनानि गोप्यन्ताम्", "tog-watchlisthideminor": "मम अवेक्षणाऽऽवल्याः लघुसम्पादनानि गोप्यन्ताम्", @@ -57,9 +59,9 @@ "tog-watchlisthidepatrolled": "मम अवेक्षणाऽऽवल्याः पूर्वदृष्टानि सम्पादनानि गोप्यन्ताम्", "tog-ccmeonemails": "अन्येभ्यः प्रेषितानाम् ई-पत्राणां प्रतिकृतिः मत्कृते प्रेष्यताम्", "tog-diffonly": "संस्करणेषु भेदं दर्शयितुं लेखः गोप्यताम्", - "tog-showhiddencats": "निगूढाः वर्गाः दर्श्यन्ताम्", + "tog-showhiddencats": "निगूहिताः वर्गाः दर्श्यन्ताम्", "tog-norollbackdiff": "\"प्रमुञ्चतु\" इत्यस्य उपयोगानन्तरस्य भेदः गोप्यताम्", - "tog-useeditwarning": "सम्पादनम् अरक्ष्य पृष्ठं त्यजामि चेत् सूच्यताम्", + "tog-useeditwarning": "सम्पादनम् अरक्षित्वा पृष्ठं त्यजामि चेत् सूच्यताम्", "tog-prefershttps": "प्रेवेशानन्तरं सर्वदा संरक्षितसम्पर्कः एव उपयुज्याम्", "underline-always": "सर्वदा", "underline-never": "कदापि न", @@ -136,7 +138,7 @@ "subcategories": "उपवर्गाः", "category-media-header": "\"$1\" वर्गेऽस्मिन् विद्यमानं माध्यमम्", "category-empty": "<em>वर्गेऽस्मिन् न किमपि पृष्ठं माध्यमं वा विद्यते ।</em>", - "hidden-categories": "{{PLURAL:$1|निगूढः वर्गः|निगूढाः वर्गाः}}", + "hidden-categories": "{{PLURAL:$1|निहितः वर्गः|निहिताः वर्गाः}}", "hidden-category-category": "निगूढाः वर्गाः", "category-subcat-count": "$2 इत्येषु {{PLURAL:$2|वर्गेऽस्मिन् अधो लिखिताः उपवर्गाः विद्यन्ते |वर्गेऽस्मिन् {{PLURAL:$1|अधो लिखितः उपवर्गः अस्ति|अधो लिखिताः $1 उपवर्गाः सन्ति}}}}", "category-subcat-count-limited": "अस्मिन् वर्गे {{PLURAL:$1|अधो लिखितः $1 वर्गः अस्ति|अधो लिखिताः $1 वर्गाः सन्ति}}", @@ -222,18 +224,20 @@ "otherlanguages": "अन्यासु भाषासु", "redirectedfrom": "($1 इत्यस्मात् पुनर्निर्दिष्टम्)", "redirectpagesub": "पृष्ठम् अनुप्रेष्यताम्", + "redirectto": "इत्यत्र पुनर्निदिष्यताम्", "lastmodifiedat": "$1 (तमे) दिनाङ्के अन्तिमसम्पादनं $2 समये अभवत्", "viewcount": "एतत्पृष्ठं {{PLURAL:$1|एक वारं|$1 वारं}} दृष्टम् अस्ति", "protectedpage": "संरक्षितपृष्ठम्", "jumpto": "अत्र गम्यताम् :", "jumptonavigation": "सञ्चरणं", "jumptosearch": "अन्वेषणम्", - "view-pool-error": "क्षम्यताम् ! सद्यः वितरकस्य (server) उपरि बहु कार्यभारः अस्ति । \nबहवः जनाः एतत् पृष्ठं पश्यन्तः सन्ति । \nएतत् पृष्ठं पुनर्द्रष्टुं पतिक्षा क्रियताम् । $1", - "generic-pool-error": "क्षम्यताम् ! सद्यः वितरकस्य (server) उपरि बहु कार्यभारः अस्ति । \nबहवः जनाः एतत् पृष्ठं पश्यन्तः सन्ति । \nएतत् पृष्ठं पुनर्द्रष्टुं पतिक्षा क्रियताम् ।", - "pool-timeout": "संरक्षणार्थं कालावधिः समाप्ता", - "pool-queuefull": "Pool इति पङ्कतिः पूर्णा अस्ति ।", + "view-pool-error": "क्षम्यताम् ! सद्यः वितरकस्य (server) उपरि बहु कार्यभारः अस्ति । \nबहवः जनाः एतत् पृष्ठं पश्यन्तः सन्ति । \nएतत् पृष्ठं पुनर्द्रष्टुं प्रतीक्ष्यताम् । $1", + "generic-pool-error": "क्षम्यताम् ! सद्यः वितरकस्य (server) उपरि बहु कार्यभारः अस्ति । \nबहवः जनाः एतत् पृष्ठं पश्यन्तः सन्ति । \nएतत् पृष्ठं पुनर्द्रष्टुं प्रतीक्ष्यताम् ।", + "pool-timeout": "संरक्षणार्थं कालावधिः समाप्तः", + "pool-queuefull": "Pool इति पङ्क्तिः पूर्णा अस्ति ।", "pool-errorunknown": "अज्ञातदोषः", "pool-servererror": "Pool counter सेवा नोपलभ्यते ।", + "poolcounter-usage-error": "उपयोगत्रुटिः : $1", "aboutsite": "{{SITENAME}} विषयकं", "aboutpage": "Project:विषयकम्", "copyright": "भिन्नोल्लखः न भवति तावत् $1 अत्र उल्लेखो भवति ।", @@ -243,6 +247,7 @@ "disclaimers": "अस्वीकारः", "disclaimerpage": "Project:सामान्याऽस्वीकरणम्", "edithelp": "सम्पादनार्थं साहाय्यम्", + "helppage-top-gethelp": "साहाय्यम्", "mainpage": "मुख्यपृष्ठम्", "mainpage-description": "मुख्यपृष्ठम्", "policy-url": "Project:नीतिः", @@ -251,7 +256,7 @@ "privacy": "गोपनीयतानीतिः", "privacypage": "Project:गोपनीयतानीतिः", "badaccess": "अनुमतिदोषः", - "badaccess-group0": "यस्याः क्रियायाः कृते भवान्/भवती उद्युक्ता, तस्यै क्रियायै अनुमति नास्ति ।", + "badaccess-group0": "यस्याः क्रियायाः कृते भवान्/भवती उद्युक्ता, तस्यै क्रियायै अनुमतिः नास्ति ।", "badaccess-groups": "यस्याः क्रियायाः कृते भवान्/भवती उद्युक्ता, तस्यै क्रियायै $1 {{PLURAL:$2|अस्मिन् समूहे|एतेषु समूहेषु}} अनुमतिः नास्ति ।", "versionrequired": "मीडीयाविक इत्यस्य $1 संस्करणम् आवश्यकम् ।", "versionrequiredtext": "अस्य पृष्ठस्य उपयोगार्थं मीडीयाविकि इत्यस्य $1 संस्करणम् आवश्यकम् । पश्यतु [[Special:Version|version page]] ।", @@ -275,6 +280,9 @@ "hidetoc": "गोप्यताम्", "collapsible-collapse": "सङ्कुच्यताम्", "collapsible-expand": "विस्तीर्यताम्", + "confirmable-confirm": "{{GENDER:$1|भवान्/भवती}} निःसंशयम् अस्ति खलु ?", + "confirmable-yes": "आम्", + "confirmable-no": "न", "thisisdeleted": "$1 दृश्यतां पूर्वतनं क्रियतां वा ?", "viewdeleted": "$1 दृश्यताम् ?", "restorelink": "{{PLURAL:$1|एकम् अपाकृतं सम्पादनम्|$1 अपाकृतानि सम्पादनानि}}", @@ -312,17 +320,20 @@ "laggedslavemode": "<strong>पूर्वसूचना :</strong>\nसद्यः परिवर्तनानि अत्र न स्युः ।", "readonly": "दत्तांशनिधिः (database) कीलितः", "enterlockreason": "कीलनस्य कारणं ददातु, कीलनं कियान् कालः भविष्यति इति च लिखतु ।", - "readonlytext": "नवीनदत्तांशनिवेशार्थं (database entry) सद्यः दत्तांशः स्थिगितः । नियमितव्यवस्थिकरणानन्तरं पुनः निवेशाय अवकाशः भवति । $1", + "readonlytext": "नवीनदत्तांशप्रविष्ट्यै (database entry) सद्यः दत्तांशः स्थगितः । नियमितव्यवस्थिकरणानन्तरं पुनः निवेशाय अवकाशः भवति । $1", "missing-article": "दत्तनिधौ (in database) $2 अन्तः कुत्रापि \"$1\" न प्राप्तम् ।\n\nप्रायः अपाकृतस्य पृष्ठस्य इतिहासदर्शनस्य चेष्टाकाले एवं भवति ।\n\nतादृशी स्थितिः यदि नास्ति, तर्हि तन्त्रांशे विद्यमाना त्रुटिः भवेत् । कृपया कमपि [[Special:ListUsers/sysop|प्रबन्धकम्]] अस्य पृष्ठस्य सार्वसङ्केतं (U.R.L.) सूच्यताम् ।", "missingarticle-rev": "(संस्करणं# :$1)", "missingarticle-diff": "(भेदः: $1, $2)", "readonly_lag": "सहायकतन्त्रांशः (slave database) यावत् मुख्यतन्त्रांशात् किमपि स्वीकुर्यात्, तावत् मुख्यतन्त्रांशः तन्त्रांशमाध्यमेन स्वयमेव कीलितः अभवत्", "internalerror": "आन्तरिकः दोषः", "internalerror_info": "आन्तरिकः दोषः: $1", + "internalerror-fatal-exception": "\"$1\" प्रकारस्य घातकदोषः", "filecopyerror": "Could not copy file \"$1\" to \"$2\".", "filerenameerror": "$1 सञ्चिकायाः $2 इति पुनर्नामकरणं निष्फलम् ।", "filedeleteerror": "$1 इति सञ्चिका अपाकर्तुं न शक्यते ।", "directorycreateerror": "'''$1''' इति विभागः रचितुं न शक्यते ।", + "directoryreadonlyerror": "\"$1\" एषः विभागः पठ्यमात्रः अस्ति ।", + "directorynotreadableerror": "\"$1\" एषः विभागः अपठ्यः अस्ति ।", "filenotfound": "'\"$1\"' सञ्चिका न लब्धा ।", "unexpected": "अनपेक्षितं मूल्यम् : \"$1\"=\"$2\"", "formerror": "दोषः : प्रपत्रं (form) न प्रेषितम्", @@ -333,33 +344,34 @@ "no-null-revision": "\"$1\" एतस्मै पृष्ठाय नवीनं रिक्तं संस्करणं रचितुं न शक्यते", "badtitle": "अशुद्धं शिरोनाम", "badtitletext": "ईप्सितं शीर्षकम् अमान्यं, रिक्तम्, अयोग्यम्, अन्यभाषीयं, भाषान्तरात् विकि-जालस्थलात् च अस्ति । पृष्ठशीर्षकाय अयोग्यानि अक्षराणि चिह्नानि वा तस्मिन् भवेयुः ।", - "perfcached": "अधो उल्लिखिताः सूचनाः पुरातनायाः उपस्मृत्याः (cached) गृह्णिताः, अतः तत्र दोषाः भवेयुः । अधिकाधिक{{PLURAL:$1|परिणाम|$1परिणामाः}} अत्र सन्ति ।", - "perfcachedts": "अधो उल्लिखिताः सूचनाः पुरातनायाः उपस्मृत्याः (cached) गृह्णिताः । तस्यां उपस्मृत्यां $1 समये परिर्वतनम् अभूत् ।\nअधिकाधिक{{PLURAL:$1|परिणाम|$1परिणामाः}} अत्र सन्ति ।", - "querypage-no-updates": "अस्मिन् पृष्ठे परिवर्तनं अधुना प्रतिबन्धितमस्ति । अत्रस्थां पुरातनसूचनां नवीनसूचनया सह अधुना परिर्वतयितुं न शक्यते ।", + "perfcached": "अधो उल्लिखिताः सूचनाः पुरातनायाः उपस्मृत्याः (cached) गृहीताः, अतः तत्र दोषाः भवेयुः । अधिकाधिक{{PLURAL:$1|परिणाम|$1परिणामाः}} अत्र सन्ति ।", + "perfcachedts": "अधो उल्लिखिताः सूचनाः पुरातन्याः उपस्मृत्याः (cached) गृह्णिताः । तस्यां उपस्मृत्यां $1 समये परिर्वतनम् अभूत् ।\nअधिकाधिक{{PLURAL:$1|परिणाम|$1परिणामाः}} अत्र सन्ति ।", + "querypage-no-updates": "अस्मिन् पृष्ठे परिवर्तनं अधुना प्रतिबन्धितमस्ति । अत्रत्यां पुरातनसूचनां नवीनसूचनया सह अधुना परिर्वतयितुं न शक्यते ।", "viewsource": "स्रोतः दृश्यताम्", "viewsource-title": "$1 इत्येतस्य स्रोतः दृश्यताम्", "actionthrottled": "अकाले कार्यमेतत् अवरुद्धम् अभवत्", "actionthrottledtext": "फल्गु(spam)-नियन्त्रणार्थम् एषा क्रिया मर्यादितवारं कर्तुं शक्यते । भवतः/भवत्याः सा मर्यादा समाप्ता । कृपया किञ्चित् कालानन्तरं प्रयत्नं करोतु ।", - "protectedpagetext": "सम्पादनं, अन्यक्रियां च अवरोधयितुम् इदं पृष्ठं संरक्षितमस्ति ।", + "protectedpagetext": "सम्पादनं, अन्यक्रियां च अवरोद्धुम् इदं पृष्ठं संरक्षितमस्ति ।", "viewsourcetext": "भवान्/भवती एतस्य पृष्ठस्य स्रोतः द्रष्टुं, मुद्रणं (print) कर्तुं च अर्हति ।", "viewyourtext": "भवान्/भवती एतस्मिन् पृष्ठे '''स्वस्य सम्पादनानि'' द्रष्टुं अर्हति, तेषां प्रतिलिपिम् (copy) अपि कर्तुं अर्हति ।", "protectedinterface": "एतत् पृष्ठं तन्त्रांशाय मध्यस्थपाठं (interface text) प्रयच्छति । इदञ्च पृष्ठम् अयोग्यसम्पादनात् संरक्षितमस्ति । \nविकि इत्यस्य सर्वेषु बन्धुप्रकल्पेषु अनुवादमिदं योजयितुं कृपया [//translatewiki.net/ translatewiki.net] इत्यस्य मिडीयाविकि-स्थानीयकरणस्य उपयोगं करोतु ।", - "editinginterface": "<strong>पूर्वसूचना :</strong> तन्त्रांशाय मध्यस्थपाठं (interface text) प्रयच्छति तादृशस्य पृष्ठस्य भवता/भवत्या सम्पादनं क्रियमाणमस्ति । अस्य विकि-प्रकल्पस्य अन्ययोजकेभ्यः अपि अत्र कृतानि परिवर्तनानि भविष्यन्ति । \n\nविकि इत्यस्य सर्वेषु बन्धुप्रकल्पेषु अनुवादमिदं योजयितुं कृपया [//translatewiki.net/ translatewiki.net] इत्यस्य मिडीयाविकि-स्थानीयकरणस्य उपयोगं करोतु ।", + "editinginterface": "<strong>पूर्वसूचना :</strong> तन्त्रांशाय मध्यस्थपाठं (interface text) प्रयच्छति तादृशस्य पृष्ठस्य भवता/भवत्या सम्पादनं क्रियमाणमस्ति । अस्य विकि-प्रकल्पस्य अन्ययोजकेभ्यः अपि अत्र कृतानि परिवर्तनानि भविष्यन्ति ।", + "translateinterface": "विकि इत्यस्य सर्वेषु बन्धुप्रकल्पेषु अनुवादमिदं योजयितुं कृपया [//translatewiki.net/ translatewiki.net] इत्यस्य मिडीयाविकि-स्थानीयकरणस्य उपयोगं करोतु ।", "cascadeprotected": "इदं पृष्ठं सम्पादनात् संरक्षितमस्ति । कारणम् एतत् पृष्ठं {{PLURAL:$1|तादृशे पृष्ठे|तादृशेषु पृष्ठेषु}} अन्तर्भवति, यादृशेषु पृष्ठेषु सोपानवत् सुरक्षा अस्ति : $2", "namespaceprotected": "भवान्/भवती '''$1''' नामाकाशे अन्तर्भूतेषु पृष्ठेषु परिवर्तनं कर्तुं न शक्नोति ।", - "customcssprotected": "भवान्/भवती इदं CSS पृष्ठं सम्पादयितुं न शक्नोति । कारणं अन्यस्य योजकस्य वैयक्तिकव्यवस्थापनानि (settings) अत्र सन्ति ।", - "customjsprotected": "भवान्/भवती इदं JavaScript पृष्ठं सम्पादयितुं न शक्नोति । कारणं अन्यस्य योजकस्य वैयक्तिकव्यवस्थापनानि (settings) अत्र सन्ति ।", + "customcssprotected": "भवान्/भवती इदं CSS पृष्ठं सम्पादयितुं न शक्नोति । यतः अन्यस्य योजकस्य वैयक्तिकव्यवस्थापनानि (settings) अत्र सन्ति ।", + "customjsprotected": "भवान्/भवती इदं JavaScript पृष्ठं सम्पादयितुं न शक्नोति । यतः अन्यस्य योजकस्य वैयक्तिकव्यवस्थापनानि (settings) अत्र सन्ति ।", "mycustomcssprotected": "भवान्/भवती इदं CSS पृष्ठं सम्पादयितुं न शक्नोति ।", "mycustomjsprotected": "भवान्/भवती इदं JavaScript पृष्ठं सम्पादयितुं न शक्नोति ।", "myprivateinfoprotected": "भवान्/भवती अत्र वैयक्तिकसूचनाः सम्पादयितुं न शक्नोति ।", "mypreferencesprotected": "भवान्/भवती स्वस्य इष्टतमानि सम्पादयितुं न शक्नोति ।", "ns-specialprotected": "विशिष्टानि पृष्ठानि सम्पादयितुं न शक्यन्ते ।", - "titleprotected": "\"''$2''\" इति कारणत्वात् एतत् शीर्षकं (विषयः) [[User:$1|$1]] इत्यस्मै संरक्षितमस्ति ।", + "titleprotected": "\"''$2''\" इति हेतोः एतत् शीर्षकं (विषयः) [[User:$1|$1]] इत्यस्मात् संरक्षितमस्ति ।", "filereadonlyerror": "\"$1\" सञ्चिकापरिवर्तितुं न शक्यते । \"$2\" कोषः अधुना केवलं पठनयोग्यः (read only) अस्ति । येन प्रबन्धकेन एवं कृतं, तेन निम्नकारणं प्रदत्तम् \"$3\"", "invalidtitle-knownnamespace": "\"$2\" नमावकाशेन \"$3\" पाठेन च युक्तम् अयोग्यं शीर्षकम्", "invalidtitle-unknownnamespace": "अयोग्येन नामवाकाशयुतेन, $1 सङ्ख्यया, \"$2\" पाठेन युक्तम् अयोग्यं शीर्षकम्", "exception-nologin": "प्रवेशः न कृतः", - "exception-nologin-text": "एतत् पृष्ठं सम्पादयितुं क्रियां कर्तुं वा [[Special:Userlogin|प्रविश्यताम्]] ।", + "exception-nologin-text": "एतत् पृष्ठं सम्पादयितुं क्रियां कर्तुं वा प्रविश्यताम् ।", "exception-nologin-text-manual": "एतत् पृष्ठं सम्पादयितुं क्रियां कर्तुं वा कृपया $1", "virus-badscanner": "अयोग्यं व्यवस्थापनम् : अज्ञातं विषाणुं (VIRUS) निरीक्षकः: ''$1''", "virus-scanfailed": "निरीक्षणं विफलितम् (विध्यादेशः (code) $1)", @@ -369,17 +381,17 @@ "welcomecreation-msg": "भवता/भवत्या सदस्यता प्राप्ता ।\nस्वस्य [[Special:Preferences|{{SITENAME}} इष्टतमानि]] परिवर्तयितुं मा विस्मरतु ।", "yourname": "योजकनाम:", "userlogin-yourname": "प्रयोक्तृनाम", - "userlogin-yourname-ph": "स्वस्य प्रयोक्तृनाम दीयताम्", - "createacct-another-username-ph": "प्रयोक्तृनाम दीयताम्", + "userlogin-yourname-ph": "स्वस्य प्रयोक्तृनाम लिख्यताम्", + "createacct-another-username-ph": "प्रयोक्तृनाम लिख्यताम्", "yourpassword": "कूटशब्दः :", "userlogin-yourpassword": "कूटशब्दः", - "userlogin-yourpassword-ph": "स्वस्य कूटशब्दः दीयताम्", - "createacct-yourpassword-ph": "कूटशब्दः दीयताम्", + "userlogin-yourpassword-ph": "स्वस्य कूटशब्दः लिख्यताम्", + "createacct-yourpassword-ph": "कूटशब्दः लिख्यताम्", "yourpasswordagain": "कूटशब्दः पुनः लिख्यताम् :", "createacct-yourpasswordagain": "कूटशब्दस्य पुष्टिं करोतु ।", - "createacct-yourpasswordagain-ph": "कूटशब्दः पुनः दीयताम्", + "createacct-yourpasswordagain-ph": "कूटशब्दः पुनः लिख्यताम्", "remembermypassword": "अस्मिन् सङ्गणके मम प्रवेशः स्मर्यताम् (अधिकतमम् $1 {{PLURAL:$1|दिनम्|दिनानि}})", - "userlogin-remembermypassword": "अहं प्रविष्टमेव तिष्ठेयम्", + "userlogin-remembermypassword": "अहं प्रविष्ट एव स्याम्", "userlogin-signwithsecure": "संरक्षितः सम्पर्कः (https) उपयुज्यताम्", "yourdomainname": "भवतः प्रदेशः (domain) :", "password-change-forbidden": "अस्मिन् विकि-जालस्थाने भवान्/भवती कूटशब्दान् परिर्वतयितुं न शक्नोति ।", @@ -388,8 +400,8 @@ "nav-login-createaccount": "प्रविश्यताम् / सदस्यता प्राप्यताम्", "userlogin": "प्रविश्यताम् / सदस्यता प्राप्यताम्", "userloginnocreate": "प्रविश्यताम्", - "logout": "निर्गमनम्", - "userlogout": "निर्गमनम्", + "logout": "निर्गम्यताम्", + "userlogout": "निर्गम्यताम्", "notloggedin": "नैव प्रविष्टः", "userlogin-noaccount": "सदस्यता नास्ति किम् ?", "userlogin-joinproject": "{{SITENAME}} सह योजनम्", @@ -413,7 +425,7 @@ "createacct-reason": "कारणम्", "createacct-reason-ph": "भवतः/भवत्याः अन्यसदस्यतां प्राप्तुं किं प्रयोजनमस्ति ?", "createacct-captcha": "सुरक्षानिरीक्षणम्", - "createacct-imgcaptcha-ph": "उपरि लिखिताः वर्णाः लिख्यताम्", + "createacct-imgcaptcha-ph": "उपरि लिखिताः वर्णाः लिख्यन्तादम्", "createacct-submit": "स्वसदस्यता प्राप्यताम्", "createacct-another-submit": "अन्यसदस्यता प्राप्यताम्", "createacct-benefit-heading": "{{SITENAME}} इति भवत्सदृशैः जनैः रचितमस्ति ।", @@ -427,14 +439,14 @@ "createaccounterror": "$1 सदस्यता न प्राप्ता :", "nocookiesnew": "भवता/भवत्या सदस्यता प्राप्ता, परन्तु प्रवेशः न कृतः । {{SITENAME}} इत्यस्य कृते योजकज्ञापकम् (uses cookies) अनिवार्यम् अस्ति । \nभवता/भवत्या ज्ञापकव्यवस्था असमर्थिता अस्ति ।\nकृपया सा समर्थ्यताम्, ततश्च नवीनसदस्यतायाः प्रयोक्तृनाम्ना प्रविश्यताम् ।", "nocookieslogin": "{{SITENAME}} इत्यत्र ज्ञापकेन (cookies) विना प्रवेशः न शक्यः । \nभवता/भवत्या ज्ञापकव्यवस्था असमर्थिता अस्ति ।\nकृपया सा समर्थ्यताम्, ततश्च पुनः प्रयासः क्रियताम् ।", - "nocookiesfornew": "योजकसदस्यता न सिद्धा यतः स्रोतः प्रमाणीकृतं न जातम् । \nभवता कुक्कीस् इत्येतत् समर्थीकृतानि किम् इति परिशील्य इदं पृष्ठं पुनरारोप्य प्रयतताम् ।", + "nocookiesfornew": "योजकसदस्यता न सिद्धा यतः स्रोतः प्रमाणीकृतं न जातम् । \nभवता कुक्कीस् इत्येतत् समर्थितानि किम् इति परिशील्य इदं पृष्ठं पुनरारोप्य प्रयतताम् ।", "noname": "भवता/भवत्या योग्यं प्रयोक्तृनाम न प्रदत्तम् ।", "loginsuccesstitle": "स्वागतं ! प्रवेशः सिद्धः ।", "loginsuccess": "भवता/भवत्या {{SITENAME}} इत्यत्र \"$1\"-योजकत्वेन प्रवेशः प्राप्तः ।", "nosuchuser": "'''$1''' नाम्नः न कोऽपि योजकः विद्यते ।\n\nप्रयोक्तृनामानि पक्षानुगुणं (case sensitive) भवन्ति ।\n\nयत् टङ्कितं, तत् पश्यतु अथवा [[Special:UserLogin/signup|नूतनसदस्यता प्राप्यताम्]] ।", "nosuchusershort": "'''$1''' नाम्नः न कोऽपि योजकः विद्यते ।\n\nयत् टङ्कितं, तत् पश्यतु ।", "nouserspecified": "भवता/भवत्या एकं योग्यं प्रयोक्तृनाम अवश्यमेव दातव्यम् ।", - "login-userblocked": "एषः योजकः प्रतिबन्धितः । प्रविष्टुम् अनुमतिः नास्ति ।", + "login-userblocked": "एषः योजकः प्रतिबन्धितः । प्रवेष्टुम् अनुमतिः नास्ति ।", "wrongpassword": "भवता/भवत्या लिखितः कूटशब्दः त्रुटियुक्तः । \nकृपया पुनः लिख्यताम् ।", "wrongpasswordempty": "कूटशब्दपेटिकायां कूटशब्दः न लिखितः ।\n\nकृपया पुनः प्रयासः क्रियताम् ।", "passwordtooshort": "न्यूनातिन्यूनं {{PLURAL:$1| 1 अक्षरात्मकः|$1 अक्षरात्मकः}} कूटशब्दः भवेदेव ।", @@ -448,7 +460,7 @@ "passwordsent": "\"$1\" इत्यस्य पञ्जीकृताय ई-पत्रसङ्केताय नवीनः कूटशब्दः प्रेषितः अस्ति । \n\nकृपया तस्य कूटशब्दस्य उपयोगेन पुनः प्रविश्यताम् ।", "blocked-mailpassword": "भवतः/भवत्याः अन्तर्जालसंविद् (IP) प्रतिबन्धितः अस्ति । \nसम्पादनाय अनुमतिः नास्ति, अतः कूटशब्दस्य पुनःप्राप्तिः भवितुं नार्हति ।", "eauthentsent": "अधिकृतपुष्टै भवता/भवत्या पञ्जीकृताय ई-पत्रसङ्केताय ई-पत्रं प्रेषितमस्ति । तस्य ई-पत्रसङ्केतस्यैव इतः परम् उपयोगः भवतु इति इच्छति चेत् प्रेषिते ई-पत्रे यथा लिखितमस्ति, तथा करोतु । एवं तस्य ई-पत्रसङ्केतस्य अधिकृतपुष्टता भविष्यति ।", - "throttled-mailpassword": "कूटशब्दं परिर्वतितुं भवतः/भवत्याः पञ्जीकृताय ई-पत्रसङ्केताय अन्तिम{{PLURAL:$1|होरायां|$1 होरासु}} नूतनकूटशब्दः प्रेषितः अस्ति ।\n\nदुरुपयोगं वारयितुम् प्रति {{PLURAL:$1|होरायां|$1 होरासु}} केवलम् एकम् ई-पत्रं प्रेष्यते ।", + "throttled-mailpassword": "कूटशब्दं परिर्वतितुं भवतः/भवत्याः पञ्जीकृताय ई-पत्रसङ्केताय अन्तिम{{PLURAL:$1|होरायां|$1 होरासु}} नूतनकूटशब्दः प्रेषितः अस्ति ।\n\nदुरुपयोगं वारयितुम् प्रति {{PLURAL:$1|होरं|$1 होरं}} केवलम् एकम् ई-पत्रं प्रेष्यते ।", "mailerror": "ई-पत्रसम्प्रेषणे दोषः : $1", "acct_creation_throttle_hit": "चतु्र्विंशतिघण्टासु अस्य सङ्गणकस्य आन्तर्जालसंविदा (IP) {{PLURAL:$1|1 योजकः|$1 योजकाः}} सदस्यतां प्राप्तवान्/वन्तः । अद्य इतोपि अधिकसदस्याः प्राप्तुं न शक्यन्ते ।", "emailauthenticated": "$2 दिनाङ्के $3 वादने भवतः/भवत्याः ई-पत्रसङ्केतः पुष्टितः ।", @@ -461,16 +473,17 @@ "accountcreated": "सदस्यता प्राप्ता", "accountcreatedtext": "[{{ns:User}}:$1|$1]] ([[{{ns:User talk}}:$1|talk]]) कृते \"योजसम्भाषणम्\" इति पृष्ठं रचितम् ।", "createaccount-title": "{{SITENAME}} कृते सदस्यता प्राप्यताम्", - "createaccount-text": "{{SITENAME}} ($4) इत्यत्र, \"$2\" नाम्ना, \"$3\" कूटशब्देन, च कोऽपि भवतः/भवत्याः ई-पत्रसङ्केतस्य उपयोगं कृत्वा सदस्यतां प्रापत् ।\nअधुना भवान्/भवती प्रवेशं कृत्वा गुप्तसङ्ख्यां परिवर्तयितं शक्नोति ।\nएषा सदस्यताप्राप्तिः क्षत्या अभवत् चेत्, एनं सन्देशम् अवगणोतु ।", - "login-throttled": "भवता/भवत्या अत्यधिकाः प्रवेशप्रयासाः कृताः । \nकृपया $1 कालं यावत् प्रतिक्षां करोतु ।", + "createaccount-text": "{{SITENAME}} ($4) इत्यत्र, \"$2\" नाम्ना, \"$3\" कूटशब्देन, च कोऽपि भवतः/भवत्याः ई-पत्रसङ्केतस्य उपयोगं कृत्वा सदस्यतां प्रापत् ।\nअधुना भवान्/भवती प्रवेशं कृत्वा गुप्तसङ्ख्यां परिवर्तयितं शक्नोति ।\nएषा सदस्यताप्राप्तिः क्षत्या अभवत् चेत्, एनं सन्देशम् उपेक्षताम् ।", + "login-throttled": "भवता/भवत्या अत्यधिकाः प्रवेशप्रयासाः कृताः । \nकृपया $1 कालं यावत् प्रतीक्ष्यताम् ।", "login-abort-generic": "भवतः/भवत्याः प्रवेशप्रयासः विफलीभूतः - परित्यक्तः", + "login-migrated-generic": "भवतः/भवत्याः सदस्यत्वं स्थानान्तरितं, येन भवतः/भवत्याः प्रयोक्तृनाम एतस्मिन् विकि-प्रकल्पे न विद्यते ।", "loginlanguagelabel": "भाषा : $1", - "suspicious-userlogout": "भवतः/भवत्याः \"निर्गमनम्\" इत्यस्य विनतिं स्वीकर्तुं न शक्यते । कारणं भवता/भवत्या एषा विनतिः तृटियुक्तगवेक्षणात् प्रतिनिधि(proxy)-तः वा कृता ।", - "createacct-another-realname-tip": "वास्तविकनाम ऐच्छकम् अस्ति । भवान्/भवती एनं विकल्पं समर्थयति चेत्, भवतः/भवत्याः योगदानश्रेयस्य उल्लेखसमये अस्य उपयोगः भविष्यति ।", + "suspicious-userlogout": "भवतः/भवत्याः \"निर्गम्यताम्\" इत्यस्य विज्ञप्तिं स्वीकर्तुं न शक्यते । यतः भवता/भवत्या एषा विज्ञप्तिं तृटियुक्तगवेक्षणात् प्रतिनिधि(proxy)-तः वा कृता ।", + "createacct-another-realname-tip": "वास्तविकनाम ऐच्छिकम् अस्ति । भवान्/भवती एनं विकल्पं समर्थयति चेत्, भवतः/भवत्याः योगदानश्रेयस्य उल्लेखसमये अस्य उपयोगः भविष्यति ।", "pt-login": "प्रविश्यताम्", "pt-login-button": "प्रविश्यताम्", "pt-createaccount": "सदस्यता प्राप्यताम्", - "pt-userlogout": "निर्गमनम्", + "pt-userlogout": "निर्गम्यताम्", "php-mail-error-unknown": "PHP लिप्याः मुख्यनियोगे (in main()) अज्ञातत्रुटिः प्राप्ता ।", "user-mail-no-addy": "ई-पत्रसङ्केतं विना ई-पत्रप्रेषणस्य प्रयासः कृतः ।", "user-mail-no-body": "भवता/भवत्या रिक्तं लघुसन्देशयुक्तं वा ई-पत्रं प्रेषणस्य प्रयासः कृतः ।", @@ -483,7 +496,7 @@ "retypenew": "नूतनकूटशब्दः पुनः लिख्यताम् :", "resetpass_submit": "कूटशब्दः योज्यतां, प्रविश्यतां च", "changepassword-success": "भवतः/भवत्याः कूटशब्दः सफलतया परिवर्तितः ।", - "changepassword-throttled": "भवता/भवत्या अत्यधिकाः प्रवेशप्रयासाः कृताः । \nकृपया $1 कालं यावत् प्रतिक्षां करोतु ।", + "changepassword-throttled": "भवता/भवत्या अत्यधिकाः प्रवेशप्रयासाः कृताः । \nकृपया $1 कालं यावत् प्रतीक्ष्यताम् ।", "resetpass_forbidden": "कूटशब्दाः परिवर्तयितुं न शक्यन्ते", "resetpass-no-info": "एतत् पृष्ठं सम्पादयितुं प्रवेशः अनिवार्यः ।", "resetpass-submit-loggedin": "कूटशब्दः परिवर्त्यताम्", @@ -492,6 +505,7 @@ "resetpass-recycled": "कूटशब्दं परिवर्तनावसरे नवीनकूटशब्दे पुरानतकूटशब्दस्य उपयोगं मा करोतु ।", "resetpass-temp-emailed": "भवता/भवत्या अल्पकालीन(temporary)कूटशब्देन प्रवेशः प्राप्तः । \nसदस्यताप्रक्रियां पूर्णं कर्तुं नूतनः कूटशब्दः लेखनीयः एव ।", "resetpass-temp-password": "अल्पकालीनकूटशब्दः :", + "resetpass-abort-generic": "केनचित् विस्तारकेन (extension) कूटशब्दस्य परिवर्तनं स्थगितम् अस्ति ।", "resetpass-expired": "भवतः/भवत्याः कृटशब्दस्य अवधिः समाप्ता । प्रवेष्टुं नवीनकूटशब्दं निर्धारयतु ।", "resetpass-expired-soft": "भवतः/भवत्याः कृटशब्दस्य अवधिः समाप्ता । कृपया नवीनकूटशब्दं निर्धारयतु । पश्चात् नवीनकूटशब्दं निर्धारयितुं \"{{int:resetpass-submit-cancel}}\" नुदतु ।", "resetpass-validity-soft": "भवतः/भवत्याः कृटशब्दः अयोग्यः अस्ति । कृपया नवीनकूटशब्दं निर्धारयतु । पश्चात् नवीनकूटशब्दं निर्धारयितुं \"{{int:resetpass-submit-cancel}}\" नुदतु ।", @@ -508,13 +522,12 @@ "passwordreset-email": "ई-पत्रसङ्केतः", "passwordreset-emailtitle": "{{SITENAME}} इत्यत्र योजकविषये", "passwordreset-emailtext-ip": "कोऽपि (कदाचित् भवान्/भवती, $1 अन्तर्जालसंविदः (from IP)) {{SITENAME}}($4) जालस्थानस्य कृते कूटशब्दपरिवर्तनस्य विनतिम् अकरोत् । निम्न{{PLURAL:$3|योजकः|योजकाः}} अनेन ई-पत्रेण सह सल्लग्नः अस्ति/सल्लग्नाः सन्ति ।\n\n$2\n\n{{PLURAL:$3|एषः अल्पकालीनकूटशब्दः|एते अल्पकालीनकूटशब्दाः}} {{PLURAL:$5|चतुर्विंशतिघण्टासु|$5 दिनेषु}} निरस्तः भविष्यति/निरस्ताः भविष्यन्ति ।\nअधुना प्रवेशं सम्प्राप्य कूटशब्दः परिवर्तनीयः एव । \n\nनिम्नकारणानि यदि सन्ति, तर्हि एनं सन्देशम् अवगण्यताम् ।\n\n१ कोऽपि अन्यः अत्र विनतिम् अकरोत् । \n२ पूरातनः कूटशब्दः भवतः/भवत्याः स्मरणे अस्ति ।\n३ भवान्/भवती कूटशब्दं परिवर्तयितुं नेच्छिति ।", - "passwordreset-emailtext-user": "$1 योजकः {{SITENAME}}($4) जालस्थानस्य कृते कूटशब्दपरिवर्तनस्य विनतिम् अकरोत् । निम्न{{PLURAL:$3|योजकः|योजकाः}} अनेन ई-पत्रेण सह सल्लग्नः अस्ति/सल्लग्नाः सन्ति ।\n\n$2\n\n{{PLURAL:$3|एषः अल्पकालीनकूटशब्दः|एते अल्पकालीनकूटशब्दाः}} {{PLURAL:$5|चतुर्विंशतिघण्टासु|$5 दिनेषु}} निरस्तः भविष्यति/निरस्ताः भविष्यन्ति ।\nअधुना प्रवेशं सम्प्राप्य कूटशब्दः परिवर्तनीयः एव । \n\nनिम्नकारणानि यदि सन्ति, तर्हि एनं सन्देशम् अवगण्यताम् ।\n\n१ कोऽपि अन्यः अत्र विनतिम् अकरोत् । \n२ पूरातनः कूटशब्दः भवतः/भवत्याः स्मरणे अस्ति ।\n३ भवान्/भवती कूटशब्दं परिवर्तयितुं नेच्छिति ।", + "passwordreset-emailtext-user": "$1 योजकः {{SITENAME}}($4) जालस्थानस्य कृते कूटशब्दपरिवर्तनस्य विनतिम् अकरोत् । निम्न{{PLURAL:$3|योजकः|योजकाः}} अनेन ई-पत्रेण सह सल्लग्नः अस्ति/सल्लग्नाः सन्ति ।\n\n$2\n\n{{PLURAL:$3|एषः अल्पकालीनकूटशब्दः|एते अल्पकालीनकूटशब्दाः}} {{PLURAL:$5|चतुर्विंशतिघण्टासु|$5 दिनेषु}} निरस्तः भविष्यति/निरस्ताः भविष्यन्ति ।\nअधुना प्रवेशं सम्प्राप्य कूटशब्दः परिवर्तनीयः एव । \n\nनिम्नकारणानि यदि सन्ति, तर्हि एनं सन्देशम् अवगण्यताम् ।\n\n१ कोऽपि अन्यः अत्र विज्ञप्तिम् अकरोत् । \n२ पूरातनः कूटशब्दः भवतः/भवत्याः स्मरणे अस्ति ।\n३ भवान्/भवती कूटशब्दं परिवर्तयितुं नेच्छिति ।", "passwordreset-emailelement": "प्रयोक्तृनाम : $1\nअल्पकालीनकूटशब्दः : $2", "passwordreset-emailsent": "परिवर्तितकूटशब्दस्य ई-पत्रं प्रेषितम् अस्ति ।", "passwordreset-emailsent-capture": "परिवर्तितकूटशब्दस्य ई-पत्रं प्रेषितम् अस्ति । तत् अधः द्रष्टुं शक्यते ।", "passwordreset-emailerror-capture": "परिवर्तितकूटशब्दस्य ई-पत्रं निर्मितम् अस्ति । तत् अधः द्रष्टुं शक्यते । परन्तु {{GENDER:$2|योजकाय}} प्रेषणकाले तत् निरस्तम् अभवत् : $1", "changeemail": "ई-पत्रसङ्केतः परिवर्त्यताम्", - "changeemail-header": "प्रयोक्तृनाम्नः ई-पत्रसङ्केतः परिवर्त्यताम्", "changeemail-text": "स्वस्य ई-पत्रसङ्केतं परिवर्तयितुम् अधः दत्तं प्रपत्रं पूरयतु । एतस्यै प्रक्रियायै कूटशब्दः आवश्यकः ।", "changeemail-no-info": "एतत् पृष्ठं सम्पादयितुं प्रवेशः अनिवार्यः ।", "changeemail-oldemail": "वर्तमानः ई-पत्रसङ्केतः", @@ -522,7 +535,6 @@ "changeemail-none": "(न कोऽपि)", "changeemail-password": "भवतः/भवत्याः {{SITENAME}} कूटशब्दः:", "changeemail-submit": "ई-पत्रं परिवर्त्यताम्", - "changeemail-cancel": "निरस्यताम्", "changeemail-throttled": "भवता/भवत्या अत्यधिकाः प्रवेशप्रयासाः कृताः । \nकृपया $1 कालं यावत् प्रतिक्षां करोतु ।", "resettokens": "चिह्नानि (tokens) परिवर्त्यताम्", "resettokens-text": "भवतः/भवत्याः सदस्यतया सह सल्लग्नानि चिह्नानि () उपयोक्तुं शक्यन्ते । येन अनया सदस्यतया सह सल्लग्नाः काश्चन गुप्तसूचनाः ज्ञातुं शक्यन्ते ।", @@ -544,7 +556,7 @@ "headline_sample": "शीर्षकम्", "headline_tip": "द्वितीयस्तरीयं शीर्षकम्", "nowiki_sample": "अप्रारूपितं पाठम् अत्र निवेश्यताम्", - "nowiki_tip": "विकि-प्रारूपस्य अवगणनां करोतु", + "nowiki_tip": "विकि-प्रारूपम् उपेक्ष्यताम्", "image_sample": "उदाहरणम्.jpg", "image_tip": "अन्तर्निहिता सञ्चिका", "media_sample": "उदाहरणम्.ogg", @@ -559,13 +571,16 @@ "preview": "प्राग्दृश्यम्", "showpreview": "प्राग्दृश्यं दृश्यताम्", "showdiff": "परिवर्तनानि दृश्यन्ताम्", - "anoneditwarning": "'''पूर्वसूचना''' भवता/भवत्या प्रवेशः न कृतः !\nअत्र सम्पादनं कर्तुं प्रवेशः अनिवार्यः । अन्यथा अस्य पृष्ठस्य इतिहासे भवतः/भवत्याः अन्तर्जालसंविदः (IP) सङ्ख्या अङ्किता भवति ।", + "blankarticle": "<strong>पूर्वसूचना : </strong> भवान्/भवती एकस्य रिक्तपृष्ठस्य निर्माणं करोति ।\nयदि भवान्/भवती \"{{int:savearticle}}\" इत्येतत् पुनः नोत्स्यति, तर्हि रिक्तपृष्ठस्य निर्माणं भविष्यति ।", + "anoneditwarning": "'''पूर्वसूचना''' भवता/भवत्या प्रवेशः न कृतः !\nअत्र सम्पादनं कर्तुं प्रवेशः अनिवार्यः । अन्यथा अस्य पृष्ठस्य इतिहासे भवतः/भवत्याः अन्तर्जालसंविदः (IP) सङ्ख्या अङ्किता भवति । यदि भवान्/भवती <strong>[$1 प्रविषचि]</strong> \nउत <strong>[$2 सदस्यातां प्राप्नोति]</strong>, तर्हि अन्यसुविधाभिः सह भवान्/भवती सम्पादनानां श्रेयम् अपि प्राप्स्यति ।", "anonpreviewwarning": "''भवता/भवत्या प्रवेशः न स्वीकृतः । अस्य पृष्ठस्य परिवर्तनस्य इतिहासे भवतः/भवत्याः अन्तर्जालसंविदः (IP) उल्लेखो भविष्यति ।''", - "missingsummary": "'''स्मरतु''' भवता/भवत्या सम्पादनस्य सारांशः न प्रदत्तः ।\n\"{{int:savearticle}}\" अत्र यदि भवान्/भवती द्वितीयवारं नुदिष्यति, तर्हि भवतः/भवत्याः सम्पादनसारांशात् ऋते परिवर्तनं रक्षितं भविष्यति ।", + "missingsummary": "'''स्मरतु''' भवता/भवत्या सम्पादनस्य सारांशः न प्रदत्तः ।\n\"{{int:savearticle}}\" अत्र यदि भवान्/भवती द्वितीयवारं नोत्स्यति, तर्हि भवतः/भवत्याः सम्पादनसारांशात् ऋते परिवर्तनं रक्षितं भविष्यति ।", + "selfredirect": "<strong>पूर्वसूचना :</strong> भवान्/भवती एतत् पृष्ठं एतत्पृष्ठं प्रत्येव प्रेषयति ।\nअनुप्रेषिणाय दोषपूर्णं लक्ष्यनिर्देशं भवितुम् अर्हति, अथवा तु भवान्/भवती अशुद्धपृष्ठस्य सम्पादनाय प्रयतते ।\n\"{{int:savearticle}}\" इत्ययत् भवान्/भवती पुनः नुदति चेत्, पुनर्नर्देशनं स्वयमेव भविष्यति ।", "missingcommenttext": "कृपया अधः टिप्पणीं लिखतु ।", - "missingcommentheader": "'''स्मरतु''' भवता/भवत्या अस्यै टिप्पण्यै विषयः/शीर्षकं न प्रदत्तम् ।\n\"{{int:savearticle}}\" अत्र यदि भवान्/भवती द्वितीयवारं नुदिष्यति, तर्हि भवतः/भवत्याः सम्पादनसारांशात् ऋते एतत् रक्षितं भविष्यति ।", + "missingcommentheader": "'''स्मरतु''' भवता/भवत्या अस्यै टिप्पण्यै विषयः/शीर्षकं न प्रदत्तम् ।\n\"{{int:savearticle}}\" अत्र यदि भवान्/भवती द्वितीयवारं नोत्स्यति, तर्हि भवतः/भवत्याः सम्पादनसारांशात् ऋते एतत् रक्षितं भविष्यति ।", "summary-preview": "सारांशस्य प्राग्दृश्यम् :", "subject-preview": "विषयस्य/शीर्षकस्य प्राग्दृश्यम्:", + "previewerrortext": "भवता/भवत्या कृतस्य परिवर्तनस्य प्राग्दृश्यस्य प्रदर्शनकाले दोषः अभवत् ।", "blockedtitle": "प्रयोक्ता अवरुद्धः वर्तते", "blockedtext": "<strong>भवतः/भवत्याः सदस्यता अन्तर्जालसंविद् वा प्रतिबन्धिता वर्तते ।</strong>\n\nप्रतिबन्धः $1 द्वारा अभवत् ।\nकारणं दत्तं यत्, <em>$2</em>.\n\n* प्रतिबन्धस्य प्रारम्भः : $8\n* प्रतिबन्धस्य समाप्तिः : $6\n* अभिप्रेतः अवरोध्यः : $7\n\n$1 अस्य सम्पर्कं कर्तुं शक्नोति । अथवा अन्य[[{{MediaWiki:Grouppage-sysop}}|प्रबन्धकेन]] सह प्रतिबन्धविषयकचर्चां कर्तुं शक्नोति ।\nभवान्/भवती \"ई-पत्रं प्रेष्यताम्\" विकल्पस्य उपयोगं कर्तुं न शक्नोति । भवतः/भवत्याः [[Special:Preferences|इष्टतमानि]] विकल्पे कोऽपि ई-पत्रसङ्केतः अस्ति, तस्य उपयोगाय च प्रतिबन्धः नास्ति चेत्, तस्य ई-पत्रस्य उपयोगं कर्तुं शक्नोति ।\n\nभवतः/भवत्याः वर्तमाना अन्तर्जालसंविद् $3, प्रतिबन्धितसदस्यता #$5 च अस्ति । \n\nयत्र कुत्रापि प्रबन्धसम्बद्धां चर्चां करोति, तत्र उक्तसूचनायाः उपयोगम् अवश्यं करोतु ।", "autoblockedtext": "<strong>भवतः/भवत्याः अन्तर्जालसंविद् प्रतिबन्धिता वर्तते ।</strong>\n\nप्रतिबन्धः $1 द्वारा अभवत् ।\nकारणं दत्तं यत्, <em>$2</em>.\n\n* प्रतिबन्धस्य प्रारम्भः : $8\n* प्रतिबन्धस्य समाप्तिः : $6\n* अभिप्रेतः अवरोध्यः : $7\n\n$1 अस्य सम्पर्कं कर्तुं शक्नोति । अथवा अन्य[[{{MediaWiki:Grouppage-sysop}}|प्रबन्धकेन]] सह प्रतिबन्धविषयकचर्चां कर्तुं शक्नोति ।\nभवान्/भवती \"ई-पत्रं प्रेष्यताम्\" विकल्पस्य उपयोगं कर्तुं न शक्नोति । भवतः/भवत्याः [[Special:Preferences|इष्टतमानि]] विकल्पे कोऽपि ई-पत्रसङ्केतः अस्ति, तस्य उपयोगाय च प्रतिबन्धः नास्ति चेत्, तस्य ई-पत्रस्य उपयोगं कर्तुं शक्नोति ।\n\nभवतः/भवत्याः वर्तमाना अन्तर्जालसंविद् $3, प्रतिबन्धितसदस्यता #$5 च अस्ति । \n\nयत्र कुत्रापि प्रबन्धसम्बद्धां चर्चां करोति, तत्र उक्तसूचनायाः उपयोगम् अवश्यं करोतु ।", @@ -578,16 +593,16 @@ "loginreqlink": "प्रविश्यताम्", "loginreqpagetext": "अन्यानि पृष्ठानि द्रष्टुं $1 आवश्यकम् ।", "accmailtitle": "कूटशब्दः प्रेषितः", - "accmailtext": "[[User talk:$1|$1]] कृते अशृङ्खलितरीत्या (randomly) उत्पादितः कूटशब्दः $2 ई-पत्रसङ्केतं प्रति प्रषितः अस्ति । <em>[[Special:ChangePassword|कूटशब्दः परिवर्त्यताम्]]</em> अत्र तत् परिर्तयितुं शक्यते ।", + "accmailtext": "[[User talk:$1|$1]] कृते अशृङ्खलितरीत्या (randomly) उत्पादितः कूटशब्दः $2 ई-पत्रसङ्केतं प्रति प्रेषितः अस्ति । <em>[[Special:ChangePassword|कूटशब्दः परिवर्त्यताम्]]</em> अत्र तत् परिर्तयितुं शक्यते ।", "newarticle": "(नूतनम्)", - "newarticletext": "भवान्/भवती अनिर्मिते पृष्ठे अस्ति । \nपृष्ठं स्रष्टुम् अधः प्रदत्तायां पेटिकायां टङ्कनं प्रारभतु (साहाय्यार्थं [$1 अत्र]) नुदतु ।\nभवान्/भवती यदि क्षतिकारणात् एतत् पृष्ठं प्रति आगच्छत्, तर्हि अस्य गवेषकस्य (browser) Back नुदतु ।", - "anontalkpagetext": "----\n<em>एतत् सम्भाषणपृष्ठम् अनामकयोजकेभ्यः अस्ति । एतत् तेभ्यः अनामकयोजकेभ्यः रचितमस्ति, यैः सदस्यता न प्राप्ता अस्ति तथा च अस्य पृष्ठस्य उपयोगं न कुर्वन्तः सन्ति ।</em>\nतेषां व्यक्तिगतसूचनां प्राप्तुमेव वयं तस्य/तस्याः अन्तर्जालसंविदः उपयोगं कुर्मः । केचन योजकाः स्वस्य अन्तर्जालसंविदम् अन्यान् योजकान् कथयन्ति । \nयद्यपि अनामकयोजकः अहं नास्मि, तथापि अयोग्यसूचनाः मम पार्श्वे आगच्छन्त्यः सन्ति इति यदि भवान्/भवती अनुवति, तर्हि एतत् [[Special:UserLogin/signup|create an account]] एतत् [[Special:UserLogin|log in]] वा कृत्वा भविष्यस्य अनामकयोजकनां सन्देशेभ्यः स्वस्य रक्षणं करोतु ।", + "newarticletext": "भवान्/भवती अनिर्मिते पृष्ठे अस्ति । \nपृष्ठं स्रष्टुम् अधः प्रदत्तायां पेटिकायां टङ्कनं प्रारभताम् (साहाय्यार्थं [$1 अत्र]) नुदतु ।\nभवान्/भवती यदि क्षतिकारणात् एतत् पृष्ठं प्रति आगच्छत्, तर्हि अस्य गवेषकस्य (browser) Back नुदतु ।", + "anontalkpagetext": "----\n<em>एतत् सम्भाषणपृष्ठम् अनामकयोजकेभ्यः अस्ति । एतत् तेभ्यः अनामकयोजकेभ्यः रचितमस्ति, यैः सदस्यता न प्राप्ता अस्ति तथा च अस्य पृष्ठस्य उपयोगं न कुर्वन्तः सन्ति ।</em>\nतेषां व्यक्तिगतसूचनां प्राप्तुमेव वयं तस्य/तस्याः अन्तर्जालसंविदः उपयोगं कुर्मः । केचन योजकाः स्वस्य अन्तर्जालसंविदम् अन्यान् योजकान् कथयन्ति । \nयद्यपि अनामकयोजकः अहं नास्मि, तथापि अयोग्यसूचनाः मम पार्श्वे आगच्छन्त्यः सन्ति इति यदि भवान्/भवती शङ्कते, तर्हि एतत् [[Special:UserLogin/signup|create an account]] एतत् [[Special:UserLogin|log in]] वा कृत्वा भविष्यस्य अनामकयोजकनां सन्देशेभ्यः स्वस्य रक्षणं करोतु ।", "noarticletext": "अस्मिन् पृष्ठे अधुना किमपि न विद्यते । [[Special:Search/{{PAGENAME}}|एषः शब्दः]] येषु पृष्ठेषु अन्तर्भवति, तानि पृष्ठानि अन्वेष्टुं शक्यन्ते । \n<span class=\"plainlinks\">[{{fullurl:{{#Special:Log}}|page={{FULLPAGENAMEE}}}} सम्बद्धेषु पृष्ठेषु अन्वेषणं]\n[{{fullurl:{{FULLPAGENAME}}|action=edit}} अस्य पृष्ठस्य सम्पादनं] वा शक्यम्</span>.", "noarticletext-nopermission": "अस्मिन् पृष्ठे अधुना किमपि न विद्यते । [[Special:Search/{{PAGENAME}}|एषः शब्दः]] येषु पृष्ठेषु अन्तर्भवति, तानि पृष्ठानि अन्वेष्टुं शक्यन्ते । \n<span class=\"plainlinks\">[{{fullurl:{{#Special:Log}}|page={{FULLPAGENAMEE}}}} सम्बद्धेषु पृष्ठेषु अन्वेषणं]\n[{{fullurl:{{FULLPAGENAME}}|action=edit}} अस्य पृष्ठस्य सम्पादनं] वा शक्यम्</span>.", - "missing-revision": "\"{{FULLPAGENAME}}\" पृष्ठस्य संस्करणं #$1 नोपलभ्यत् ।\nयस्य पृष्ठस्य इतिहासे परिसन्धयः कालातीतान्यः सन्ति, तेषु पृष्ठेषु एवं भवति ।\nअधिकसूटनाः अत्र प्राप्तुं शक्यते [{{fullurl:{{#Special:Log}}/delete|page={{FULLPAGENAMEE}}}} अपाकृतानाम् आवलिः].", - "userpage-userdoesnotexist": "\"$1\" इति प्रयोक्तृनाम पञ्जिकृतं न विद्यते । अस्य\nनवरचनायै/सम्पादनाय तत् पश्यतु ।", - "userpage-userdoesnotexist-view": "\"$1\" इति प्रयोक्तृनाम पञ्जिकृतं न विद्यते ।", - "blocked-notice-logextract": "अयं प्रयोक्ता सम्प्रति अवरुद्धः वर्तते।\nनूतनतमा अवरोधाभिलेख-प्रविष्टिः सन्दर्भार्थम् अधस्तात् प्रदत्ताऽस्ति:", + "missing-revision": "\"{{FULLPAGENAME}}\" पृष्ठस्य संस्करणं #$1 नोपलभ्यम् ।\nयस्य पृष्ठस्य इतिहासे परिसन्धयः कालातीताः सन्ति, तेषु पृष्ठेषु एवं भवति ।\nअधिकसूचनाः अत्र प्राप्तुं शक्यते [{{fullurl:{{#Special:Log}}/delete|page={{FULLPAGENAMEE}}}} अपाकृतानाम् आवलिः].", + "userpage-userdoesnotexist": "\"$1\" इति प्रयोक्तृनाम पञ्जीकृतं न विद्यते । अस्य\nनवरचनायै/सम्पादनाय तत् पश्यतु ।", + "userpage-userdoesnotexist-view": "\"$1\" इति प्रयोक्तृनाम पञ्जीकृतं न विद्यते ।", + "blocked-notice-logextract": "अयं प्रयोक्ता सम्प्रति अवरुद्धः वर्तते ।\nसन्दर्भार्थम् अधः नूतनतमा अवरोधाभिलेख-प्रविष्टिः प्रदत्ताऽस्ति :", "clearyourcache": "<strong>सूचना :</strong> भवता/भवत्या कृतानि सम्पादनानि संरक्ष्य तानि परिवर्तनेषु द्रष्टुं गवेषकस्य पृष्ठस्य पुनरारोपणम् (reload) आवश्यकं भवति ।\n* <strong>Firefox / Safari:</strong> <em>Shift</em>कुड्मलेन सह <em>Reload</em>कुड्मलं नुदतु । \n* <strong>Google Chrome:</strong> <em>Ctrl-Shift-R</em> नोदनेन पुनरारोपणं भवति । (<em>⌘-R</em> इति Mac तन्त्रांशप्रयोक्तॄभ्यः)\n* <strong>Internet Explorer:</strong> <em>Ctrl</em>कुड्मलेन सह <em>Refresh</em>कुड्मलं नुदतु, <em>Ctrl-F5</em> नुदतु वा ।\n* <strong>Opera:</strong> <em>Tools → Preferences</em> इत्यत्र गत्वा कर्तुं शक्नोति ।", "usercssyoucanpreview": "'''सूचना :''' CSS नवीनलिप्याः संरक्षणं करणात् प्राक् एतत् \"{{int:showpreview}}\" नुद्य प्रयोगं करोतु ।", "userjsyoucanpreview": "'''सूचना :''' JavaScript नवीनलिप्याः संरक्षणं करणात् प्राक् एतत् \"{{int:showpreview}}\" नुद्य प्रयोगं करोतु ।", @@ -595,15 +610,15 @@ "userjspreview": "<strong>एतत् केवलं योजकस्य JabaScript इत्यस्य प्राग्दृश्यं वर्तते इति स्मरतु । भवता/भवत्या कृतानि परिवर्तनानि एतवता न रक्षितानि !</strong>", "sitecsspreview": "<strong>एतत् केवलं CSS इत्यस्य प्राग्दृश्यं वर्तते इति स्मरतु । भवता/भवत्या कृतानि परिवर्तनानि एतवता न रक्षितानि !</strong>", "sitejspreview": "<strong>एतत् केवलं JavaScript इत्यस्य प्राग्दृश्यं वर्तते इति स्मरतु । भवता/भवत्या कृतानि परिवर्तनानि एतवता न रक्षितानि !</strong>", - "userinvalidcssjstitle": "'''पूर्वसूचना:''' \"$1\" इति त्वक् न विद्यते।\nयोजकपरिवर्तिते .css, .js सञ्चिके लघु-आङ्गावर्णमालायाः वर्णैः लिख्येते । उदा. {{ns:user}}:Foo/Vector.css एवं न लेखनीयम् । लघुवर्णैः {{ns:user}}:Foo/vector.css एवं लेखनीयम् ।", + "userinvalidcssjstitle": "'''पूर्वसूचना:''' \"$1\" इति त्वक् न विद्यते।\nयोजकपरिवर्तिते .css, .js सञ्चिके लघु-आङ्ग्लवर्णमालायाः वर्णैः लिख्येते । उदा. {{ns:user}}:Foo/Vector.css एवं न लेखनीयम् । लघुवर्णैः {{ns:user}}:Foo/vector.css एवं लेखनीयम् ।", "updated": "(नवीकृतम् (updated))", "note": "'''सूचना:'''", "previewnote": "<strong>एतत् केवलं प्राग्दृश्यं वर्तते इति स्मरतु । भवता/भवत्या कृतानि परिवर्तनानि एतवता न रक्षितानि !</strong>", "continue-editing": "सम्पादनविभागं गम्यताम्", "previewconflict": "एतत् पृष्ठं यदि भवान्/भवती रक्षिष्यति, तर्हि अत्र प्राग्दृश्ये यथा दृश्यते, तथैव रक्षितं भविष्यति ।", "session_fail_preview": "'''क्षम्यताम् ! प्रवेशसूचनायाः लोपत्वात् भवता/भवत्या कृतानि परिवर्तनानि रक्षितुं वयं न अशक्नुम ।\nअधुनापि यदि सा एव समस्या अस्ति, तर्हि [[Special:UserLogout|निर्गमनं कृत्वा]] पुनः प्रविश्यताम् ।", - "session_fail_preview_html": "'''क्षम्यताम् ! प्रवेशसूचनायाः लोपत्वात् भवता/भवत्या कृतानि परिवर्तनानि रक्षितुं वयं न अशक्नुम ।\n\n<em>कारणं {{SITENAME}} इत्यत्र मूल-HTML-समर्थितं भवति । अतः JavaScript इत्यस्मात् रक्षितुं प्राग्दृश्यं निगूढं भवति ।</em>\n\n<strong>भवता/भवत्या कृतं सम्पादनं यदि उचितमस्ति, तर्हि पुनः प्रयासं करोतु ।</strong>\n\nअधुनापि यदि सा एव समस्या अस्ति, तर्हि [[Special:UserLogout|निर्गमनं कृत्वा]] पुनः प्रविश्यताम् ।", - "token_suffix_mismatch": "'''भवता/भवत्या कृतानि परिवर्तनानि निरस्तानि कृतानि । कराणं भवतः/भवत्याः गवेषकेन (browser) सम्पादने कानिचन विरामचिह्नानि अस्तव्यस्तकृतानि ।'''\nलेखस्य पाठः असंस्कृतः न स्यात्, अतः भवतः/भवत्याः परिवर्तनानि निरस्तीकृतानि ।\nअयोग्यप्रतिनिधेः (proxy server) उपयोगेनापि कुत्रचित् एतादृशं भवति ।", + "session_fail_preview_html": "'''क्षम्यताम् ! प्रवेशसूचनायाः लोपत्वात् भवता/भवत्या कृतानि परिवर्तनानि रक्षितुं वयं न शक्तवन्तः ।\n\n<em>कारणं {{SITENAME}} इत्यत्र मूल-HTML-समर्थितं भवति । अतः JavaScript इत्यस्मात् रक्षितुं प्राग्दृश्यं निगूहितं भवति ।</em>\n\n<strong>भवता/भवत्या कृतं सम्पादनं यदि उचितमस्ति, तर्हि पुनः प्रयत्यताम् ।</strong>\n\nअधुनापि यदि सा एव समस्या अस्ति, तर्हि [[Special:UserLogout|निर्गमनं कृत्वा]] पुनः प्रविश्यताम् ।", + "token_suffix_mismatch": "'''भवता/भवत्या कृतानि परिवर्तनानि निरस्तानि कृतानि । यतः भवतः/भवत्याः गवेषकेन (browser) सम्पादने कानिचन विरामचिह्नानि अस्तव्यस्तकृतानि ।'''\nलेखस्य पाठः असंस्कृतः न स्यात्, अतः भवतः/भवत्याः परिवर्तनानि निरस्तीकृतानि ।\nअयोग्यप्रतिनिधेः (proxy server) उपयोगेनापि कुत्रचित् एतादृशं भवति ।", "edit_form_incomplete": "'''सम्पादनस्य कतिचनांशाः वितरके (server) न रक्षिताः । भवता/भवत्या कृतानि सम्पादनानि योग्यानि चेत् पुनः प्रयतताम् ।'''", "editing": "$1 सम्पाद्यते", "creating": "$1 सृज्यते", @@ -614,89 +629,95 @@ "yourtext": "भवतः/भवत्याः पाठः", "storedversion": "रक्षितसंस्करणम्", "nonunicodebrowser": "<strong>पूर्वसूचना : भवतः/भवत्याः गवेषकं (browser) Unicode न समर्थयति ।</strong>\nअत्र भवान्/भवती योग्यरीत्या सम्पादनं कर्तुं शक्ष्यति :\nये वर्णाः ASCII कूटे न भविष्यन्ति, ते hexadecimal वर्णत्वेन प्रदर्शयन्ते ।", - "editingold": "<strong>पूर्वसूचना : भवता/भवत्या अस्य पृष्ठस्य कालातीत-आवृत्तिं समाद्यते । </strong>\nएतत् पृष्ठं यदि भवान्/भवती रक्षिष्यति, तर्हि सद्यः आवृत्ति-तः पुरा यानि परिवर्तनानि आसन्, तानि नशिष्यन्ति ।", + "editingold": "<strong>पूर्वसूचना : भवता/भवत्या अस्य पृष्ठस्य कालातीत-आवृत्तिं समाद्यते । </strong>\nएतत् पृष्ठं यदि भवान्/भवती रक्षिष्यति, तर्हि सद्यः आवृत्ति-तः पुरा यानि परिवर्तनानि आसन्, तानि नङ्क्ष्यन्ति ।", "yourdiff": "भेदाः", - "copyrightwarning": "कृपया ध्यानं ददातु यत्, {{SITENAME}} इत्यत्र कृतानि सर्वाणि योगदानानि $2 इत्यस्य नियनानुसारं भविष्यन्ति । (विस्तारेण ज्ञातुं $1 अत्र नुदतु)\nभवान्/भवती स्वस्य योगदानेषु परिवर्तन-पुनर्निर्देशन-आदिनि परिवर्तनानि द्रष्टुं न शक्नोति चेत्, अत्र योगदानं मा करोतु । (अत्र तु लिखिते निरन्तरं पिरवर्तनं भवत्येव इति भावः)\n<br />\n\nअस्मभ्यं भवता/भवत्या प्रतिज्ञा कर्तव्या यत्, \"अत्र यत्किमपि भवान्/भवती लेखिष्यति, तत् सर्वं स्वरचितं, सार्वजनीकं च भविष्यति । कुतस्मात् स्थानात् प्रतिलिपिकृतम् अपि सार्वजनीकमेव स्यात्\" इति । \n<strong>अन्यस्य सर्वाधिकारान्तर्गतं (copyright) यत् भवति, तत् विना अनुमत्या अत्र लिखतुं न शक्यते ।</strong>", - "copyrightwarning2": "कृपया ध्यानं ददातु यत्, {{SITENAME}} इत्यत्र कृतानि सर्वाणि योगदानानि अन्ययोजकैः सम्पादयितुं, परिर्वतितुं, निष्काशयितुं च शक्यन्ते । \nभवान्/भवती स्वस्य योगदानेषु परिवर्तन-पुनर्निर्देशन-आदिनि परिवर्तनानि द्रष्टुं न शक्नोति चेत्, अत्र योगदानं मा करोतु । (अत्र तु लिखिते निरन्तरं पिरवर्तनं भवत्येव इति भावः)\n<br />\n\nअस्मभ्यं भवता/भवत्या प्रतिज्ञा कर्तव्या यत्, \"अत्र यत्किमपि भवान्/भवती लेखिष्यति, तत् सर्वं स्वरचितं, सार्वजनीकं च भविष्यति । कुतस्मात् स्थानात् प्रतिलिपिकृतम् अपि सार्वजनीकमेव स्यात्\" इति । \n<strong>अन्यस्य सर्वाधिकारान्तर्गतं (copyright) यत् भवति, तत् विना अनुमत्या अत्र लिखतुं न शक्यते ।</strong>", + "copyrightwarning": "कृपया ध्यानं ददातु यत्, {{SITENAME}} इत्यत्र कृतानि सर्वाणि योगदानानि $2 इत्यस्य नियनानुसारं भविष्यन्ति । (विस्तारेण ज्ञातुं $1 अत्र नुदतु)\nभवान्/भवती स्वस्य योगदानेषु परिवर्तन-पुनर्निर्देशन-आदीनि परिवर्तनानि द्रष्टुं न शक्नोति चेत्, अत्र योगदानं मा करोतु । (अत्र तु लिखिते निरन्तरं पिरवर्तनं भवत्येव इति भावः)\n<br />\n\nअस्मभ्यं भवता/भवत्या प्रतिज्ञा कर्तव्या यत्, \"अत्र यत्किमपि भवान्/भवती लेखिष्यति, तत् सर्वं स्वरचितं, सार्वजनिकं च भविष्यति । कुतश्चित् स्थानात् प्रतिलिपिकृतम् अपि सार्वजनिकमेव स्यात्\" इति । \n<strong>अन्यस्य सर्वाधिकारान्तर्गतं (copyright) यत् भवति, तत् विना अनुमत्या अत्र लेखितुं न शक्यते ।</strong>", + "copyrightwarning2": "कृपया ध्यानं ददातु यत्, {{SITENAME}} इत्यत्र कृतानि सर्वाणि योगदानानि अन्ययोजकैः सम्पादयितुं, परिर्वतितुं, निष्कासयितुं च शक्यन्ते । \nभवान्/भवती स्वस्य योगदानेषु परिवर्तन-पुनर्निर्देशन-आदीनि परिवर्तनानि द्रष्टुं न शक्नोति चेत्, अत्र योगदानं मा करोतु । (अत्र तु लिखिते सति निरन्तरं पिरवर्तनं भवत्येव इति भावः)\n<br />\n\nभवता/भवत्या अस्मभ्यं प्रतिज्ञा कर्तव्या यत्, \"अत्र यत्किमपि भवान्/भवती लेखिष्यति, तत् सर्वं स्वरचितं, सार्वजनिकं च भविष्यति । कुतश्चित् स्थानात् प्रतिलिपीकृतम् अपि सार्वजनिकमेव स्यात्\" इति । (अधिकं ज्ञातम् $1 एतत् पश्यतु)\n<strong>अन्यस्य सर्वाधिकारान्तर्गतं (copyright) यत् भवति, तत् विना अनुमत्या अत्र लेखितुं न शक्यते ।</strong>", "longpageerror": "<strong>दोषः : भवता/भवत्या लिखितः पाठः {{PLURAL:$1|सहाष्टकं|$1 सहाष्टकानि}} दीर्घः अस्ति । एषः पाठः बृह्त्तमसीमया अपेक्षया {{PLURAL:$2|सहाष्टकं|$2 सहाष्टकानि}} दीर्घः अस्ति ।(सहस्राष्टकानि (kilobytes) इत्यस्य सङ्क्षेपः सहाष्टकम्)</strong>\nएतत् रक्षितुं न शक्यते ।", "readonlywarning": "<strong>पूर्वसूचना : दत्तांशः (database) किलितः अस्ति । अतः अधुना भवान्/भवती स्वस्य सम्पादनं रक्षितुं न शक्नोति ।</strong>\nस्वस्य परिवर्तितस्य लेखस्य .txt .doc वा सञ्चिकां निर्माय किञ्चित् कालानन्तरं रक्षतु । \nदत्तांश-किलनस्य कारणं प्रबन्धकेन दत्तं यत्, : $1", - "protectedpagewarning": "'''पूर्वसूचना : पृष्ठमेतत् संरक्षितं वर्तते । अतः केवलं प्रबन्धकाः अत्र सम्पादनं कर्तुं शक्नुवन्ति ।'''\n\nसद्यःकालीना संरक्षितावलिः (log) अधः दत्ता अस्ति :", - "semiprotectedpagewarning": "'''पूर्वसूचना : पृष्ठमेतत् संरक्षितं वर्तते । अतः केवलं पञ्जिकृतयोजकाः अत्र सम्पादनं कर्तुं शक्नुवन्ति ।'''\n\nसद्यःकालीना संरक्षितावलिः (log) अधः दत्ता अस्ति :", + "protectedpagewarning": "'''पूर्वसूचना : पृष्ठमेतत् संरक्षितं वर्तते । अतः केवलं प्रबन्धकाः अत्र सम्पादनं कर्तुं शक्नुवन्ति ।'''\n\nसद्यःकालीना संरक्षिताऽऽवल्याः (log) प्रविष्टिः अधः दत्ता अस्ति :", + "semiprotectedpagewarning": "'''पूर्वसूचना : पृष्ठमेतत् संरक्षितं वर्तते । अतः केवलं पञ्जीकृतयोजकाः अत्र सम्पादनं कर्तुं शक्नुवन्ति ।'''\n\nसद्यःकालीना संरक्षिताऽऽवल्याः (log) प्रविष्टिः अधः दत्ता अस्ति :", "cascadeprotectedwarning": "'''पूर्वसूचना :''' पृष्ठमेतत् संरक्षितं वर्तते । अतः केवलं प्रबन्धकाः अत्र सम्पादनं कर्तुं शक्नुवन्ति ।\nनिम्ननियमान्तर्गतम् एतत्{{PLURAL:$1|पृष्ठं रक्षितं|पृष्ठानि रक्षितानि}}:", - "titleprotectedwarning": "'''पूर्वसूचना : एतत् पृष्ठं संरक्षितम् अस्ति । अतः अस्य सम्पादनं कर्तुं [[Special:ListGroupRights|विशेषाधिकारः]] अपेक्ष्यते ।'''\nसद्यःकालीना संरक्षितावलिः (log) अधः दत्ता अस्ति :", + "titleprotectedwarning": "'''पूर्वसूचना : एतत् पृष्ठं संरक्षितम् अस्ति । अतः अस्य सम्पादनं कर्तुं [[Special:ListGroupRights|विशेषाधिकारः]] अपेक्ष्यते ।'''\nसद्यःकालीना संरक्षिताऽऽवल्याः (log) प्रविष्टिः (Entry) अधः दत्ता अस्ति :", "templatesused": "अस्मिन् पृष्ठे प्रयुक्त{{PLURAL:$1|फलकम्|फलकानि}}:", "templatesusedpreview": "अस्मिन् प्राग्दृश्ये प्रयुक्त{{PLURAL:$1|फलकम्|फलकानि}}:", "templatesusedsection": "अस्मिन् विभागे प्रयुक्त{{PLURAL:$1|फलकम्|फलकानि}}:", "template-protected": "(संरक्षितम्)", "template-semiprotected": "अर्धसंरक्षितम्", - "hiddencategories": "इदं पृष्ठं {{PLURAL:$1|1 निगूढे वर्गे |$1 निगूढेषु वर्गेषु}} अन्तर्भवति :", - "nocreatetext": "{{SITENAME}} जालस्थानेऽस्मिन् नवीनपृष्ठनिर्मातुम् अनुमतिः न विद्यते ।\nभवान्/भवती प्रतिगत्वा विद्यमानं पृष्ठं सम्पादयतु शक्नोति । सम्पादयितुं [[Special:UserLogin|प्रविश्यताम् सदस्यता प्राप्यताम् वा]].", - "nocreate-loggedin": "भवतः/भवत्याः पार्श्वे नवीनपृष्ठं रचितुम् अनुमतिः नास्ति ।", + "hiddencategories": "इदं पृष्ठं {{PLURAL:$1|1 निगूहिते वर्गे |$1 निगूहितेषु वर्गेषु}} अन्तर्भवति :", + "nocreatetext": "{{SITENAME}} जालस्थानेऽस्मिन् नवीनपृष्ठनिर्मातुम् अनुमतिः न विद्यते ।\nभवान्/भवती प्रति गत्वा विद्यमानं पृष्ठं सम्पादयितुं शक्नोति । सम्पादयितुं [[Special:UserLogin|प्रविश्यताम् उत सदस्यता प्राप्यताम्]].", + "nocreate-loggedin": "भवतः/भवत्याः पार्श्वे नवीनपृष्ठं रचयितुम् अनुमतिः नास्ति ।", "sectioneditnotsupported-title": "विभागस्य सम्पादनं शक्यं नास्ति", "sectioneditnotsupported-text": "पृष्ठेऽस्मिन् विभागसम्पादनं शक्यं नास्ति ।", "permissionserrors": "अनुमतिदोषः", - "permissionserrorstext": "एतत् कर्तुं भवतः/भवत्याः पार्श्वे अनुमति नास्ति, निम्न{{PLURAL:$1|कारणम्|कारणानि}}:", + "permissionserrorstext": "एतत् कर्तुं भवतः/भवत्याः पार्श्वे अनुमतिः नास्ति, निम्न{{PLURAL:$1|कारणम्|कारणानि}}:", "permissionserrorstext-withaction": "$1 निम्नकारणत्वात् $2 सम्पादनस्य अनुमतिः नास्ति ।\n{{PLURAL:$1|कारणम्|कारणानि}}:", - "recreate-moveddeleted-warn": "'''पूर्वसूचना: पूर्वम् अपाकृतं पृष्टं भवता रच्यमानम् अस्ति ।'''\nअस्य पृष्ठस्य सम्पादनं करणात् प्राक् गभीरतया चिन्तनं करोतु ।\nअस्य पृष्ठस्य निर्माणं न्यायसङ्गतम् इति भवतः/भवत्याः मतमस्ति चेत्, अत्र परिवर्तनं करोतु । सौकर्यार्थं पृष्ठ-अपाकरणस्य प्राक्तनसम्पादनस्य आवलिः अत्र दीयते ।", + "recreate-moveddeleted-warn": "'''पूर्वसूचना : पूर्वम् अपाकृतं पृष्टं भवता रच्यमानम् अस्ति ।'''\nअस्य पृष्ठस्य सम्पादनं करणात् प्राक् गभीरतया चिन्तनं करोतु ।\nअस्य पृष्ठस्य निर्माणं न्यायसङ्गतम् इति भवतः/भवत्याः मतमस्ति चेत्, अत्र परिवर्तनं करोतु । सौकर्यार्थं पृष्ठ-अपाकरणस्य प्राक्तनसम्पादनस्य आवलिः अत्र दीयते ।", "moveddeleted-notice": "इदं पृष्ठम् अपाकृतम् अस्ति।\nअस्य अपाकरणस्य, स्थानान्तरणस्य च विवरणम् अधः प्रदत्तम् ।", - "log-fulllog": "पूर्णसंरक्षितावलिं दृश्यताम्", + "log-fulllog": "पूर्णसंरक्षितावलिः दृश्यताम्", "edit-hook-aborted": "hook द्वारा सम्पादनक्रिया मध्ये एव स्थगिता । स्थगनस्य कारणं न दत्तम् ।", "edit-gone-missing": "अस्मिन् पृष्ठे परिवर्तनं नाभूत् ।\nएतत् पृष्ठं पुरा एव केनापि अपाकृतम् इति भाति ।", "edit-conflict": "सम्पादनयोः अन्तर्विरोधः ।", "edit-no-change": "भवता/भवत्या कृतं सम्पादम् अवगणितम् । कारणं लेखे न किमपि परिवर्तनं जातमस्ति ।", "postedit-confirmation-created": "नूतनपृष्ठस्य रचना अभवत् ।", - "postedit-confirmation-restored": "एतत् पृष्ठं पुनः सङ्ग्रहितम् ।", + "postedit-confirmation-restored": "एतत् पृष्ठं पुनः सङ्गृहीतम् ।", "postedit-confirmation-saved": "सम्पादनं रक्षितम् ।", "edit-already-exists": "नूतनपृष्ठस्य निर्माणं नाभूत् ।\nपूर्वस्मादेव एतत् पृष्ठं विद्यते ।", "defaultmessagetext": "मूलसन्देशः", "content-failed-to-parse": "$1 कृते $2 इत्यस्य विभाजनं विफलम् अभवत् । दोषः : $3", "invalid-content-data": "अयोग्यः लेखः", "content-not-allowed-here": "[[$2]] पृष्ठे \"$1\" सामग्री स्थापितुम् अनुमतिः नास्ति", - "editwarning-warning": "एतत् पृष्ठं त्यक्तवा यदि गमिष्यति, तर्हि भवता/भवत्या कृतस्य सम्पादनस्य रक्षणं न भविष्यति ।\n\nभवता/भवत्या यदि प्रवेशः प्राप्तः अस्ति, तर्हि एषा सूचना अत्र \"{{int:prefs-editing}}\" निगूढितुं शक्यते ।", + "editwarning-warning": "एतत् पृष्ठं त्यक्त्वा यदि गमिष्यति, तर्हि भवता/भवत्या कृतस्य सम्पादनस्य रक्षणं न भविष्यति ।\n\nभवता/भवत्या यदि प्रवेशः प्राप्तः अस्ति, तर्हि एषा सूचना अत्र \"{{int:prefs-editing}}\" निगूहितुं शक्यते ।", "editpage-notsupportedcontentformat-title": "लेखस्य प्रारूपम् अयोग्यम्", "editpage-notsupportedcontentformat-text": "लेखस्य सामग्र्याः $1 इति प्रारूपं $2 सामग्री-उदाहरणानुगुणं नास्ति ।", "content-model-wikitext": "विकिपाठः", "content-model-text": "शुद्धपाठः", "content-model-javascript": "जावालिपिः", "content-model-css": "सी-एस्-एस्", - "expensive-parserfunction-warning": "<strong>पूर्वसूचना :</strong> अस्मिन् पृष्ठे बहवः विभाजिताः नियोजिताः (functions) विद्यन्ते ।\n\nअत्र न्यूनातिन्यूनं $2 {{PLURAL:$2|आह्वानं|आह्वानानि}} शक्यते । तत्र {{PLURAL:$1|अधुना $1 आह्वाहनं|अधिना $1 आह्वाहनानि}}", + "content-json-empty-object": "रिक्तं वस्तु (Object)", + "content-json-empty-array": "रिक्तः पङ्क्तिबन्धः (Array)", + "duplicate-args-category": "येषु फलकेषु एकाधिकानां तर्काणाम् उपयोगः अभवत्, तानि पृष्ठानि", + "duplicate-args-category-desc": "येषु फलकेषु एकाधिकानां तर्काणाम् उपयोगः अभवत्, ते पृष्ठेऽस्मिन् विद्यमानानि सन्ति । यथा <code><nowiki>{{foo|bar=1|bar=2}}</nowiki></code> तथा च <code><nowiki>{{foo|bar|1=baz}}</nowiki></code>.", + "expensive-parserfunction-warning": "<strong>पूर्वसूचना :</strong> अस्मिन् पृष्ठे बहवः विभाजिताः नियोजिताः (functions) विद्यन्ते ।\n\nअत्र न्यूनातिन्यूनं $2 {{PLURAL:$2|आह्वानं|आह्वानानि}} शक्यते । तत्र {{PLURAL:$1|अधुना $1 आह्वाानं|अधिना $1 आह्वानानि}}", "expensive-parserfunction-category": "अस्मिन् पृष्ठे बहवः विभाजिताः नियोजिताः (functions) विद्यन्ते ।", - "post-expand-template-inclusion-warning": "'''पूर्वसूचना:''' फलकस्य आकारः बृहत् वर्तते । कानिचन फलकानि नान्तर्भविष्यन्ति ।", + "post-expand-template-inclusion-warning": "'''पूर्वसूचना :''' फलकस्य आकारः बृहत् वर्तते । कानिचन फलकानि नान्तर्भविष्यन्ति ।", "post-expand-template-inclusion-category": "सूचनाफलकस्य अपेक्षया पृष्ठं बृहत् वर्तते ।", - "post-expand-template-argument-warning": "'''पूर्वसूचना''' अस्मिन् पृष्ठे स्थितस्य फलकस्य एकः विकल्पः बहु बृहत् वर्तते । तस्य विकल्पस्य अंशाः अपाकृताः ।", + "post-expand-template-argument-warning": "'''पूर्वसूचना :''' अस्मिन् पृष्ठे स्थितस्य फलकस्य एकः विकल्पः बहु बृहत् वर्तते । तस्य विकल्पस्य अंशाः अपाकृताः ।", "post-expand-template-argument-category": "येषु पृष्ठेषु फलके स्थिताः विकल्पाः न पूरिताः तेषां पृष्ठानाम् आवलिः", "parser-template-loop-warning": "फलकस्य परिक्रमः (loop) प्राप्तः : [[$1]]", "parser-template-recursion-depth-warning": "फलक-प्रत्यावर्तनस्य (recursion) सीमा समाप्ता ($1)", "language-converter-depth-warning": "भाषा-परिवर्तकस्य सीमा समाप्ता ($1)", - "node-count-exceeded-category": "येषु सन्धेः (node) सीमा समाप्ता, तेषां पृष्ठानाम् आवलिः", + "node-count-exceeded-category": "येषु पृष्ठेषु सन्धेः (node) सीमा समाप्ता, तेषां पृष्ठानाम् आवलिः", + "node-count-exceeded-category-desc": "एतत् पृष्ठं सन्धेः (node) सीमाम् उल्लङ्घति", "node-count-exceeded-warning": "पृष्ठेऽस्मिन् सन्धेः (node) सीमा समाप्ता", "expansion-depth-exceeded-category": "येषु विस्तारसीमा समाप्ता, तेषां पृष्ठानाम् आवलिः", + "expansion-depth-exceeded-category-desc": "एतत् पृष्ठं विस्तारस्य सीमाम् अत्यक्रमत् ।", "expansion-depth-exceeded-warning": "पृष्ठेऽस्मिन् विस्तारसीमा समाप्ता", - "parser-unstrip-loop-warning": "Unstrap परिक्रमः (loop) प्राप्तः", + "parser-unstrip-loop-warning": "Unstrip परिक्रमः (loop) प्राप्तः", "parser-unstrip-recursion-limit": "Unstrip इत्यस्य प्रत्यावर्तनस्य (recursion) सीमा समाप्ता ($1)", "converter-manual-rule-error": "मानवीये भाषापरिवर्तने दोषः दृष्टः ।", - "undo-success": "एतत् सम्पादनं पूर्ववत् कर्तुं शक्यते ।\nकृपया अधः दत्तयोः तुलनां कृत्वा यत् आवश्यकं, तत् संरक्षतु । ततः पूर्ववत्-करणप्रक्रिया समाप्तं भविष्यति ।", - "undo-failure": "सम्पादनं पूर्ववत् कर्तुं न शक्यते । कारणं मध्ये परस्परविपरितानि सम्पादनानि अभवन् ।", - "undo-norev": "सम्पादनमिदं पूर्ववत् कर्तुं न शक्यते । कारणं सम्पादनम् पूर्वमेव अपाकृतं अथवा न विद्यते ।", + "undo-success": "एतत् सम्पादनं पूर्ववत् कर्तुं शक्यते ।\nकृपया अधः दत्तयोः तुलनां कृत्वा यत् आवश्यकं, तत् परिवर्तनं संरक्षतु च । ततः पूर्ववत्-करणप्रक्रिया समाप्यताम् ।", + "undo-failure": "सम्पादनं पूर्ववत् कर्तुं न शक्यते । यतः मध्ये परस्परविपरितानि सम्पादनानि अभवन् ।", + "undo-norev": "सम्पादनमिदं पूर्ववत् कर्तुं न शक्यते । यतः सम्पादनं पूर्वमेव अपाकृतं अथवा न विद्यते ।", "undo-nochange": "पूर्वमेव एतत् सम्पादनं पूर्ववत् कृतं स्यात् ।", "undo-summary": "[[Special:Contributions/$2|$2]] ([[User talk:$2|talk]]) द्वारा कृता $1 पूर्ववत्-प्रक्रिया निरस्तीक्रियताम् ।", - "undo-summary-username-hidden": "निगूढितयोजकद्वारा कृता $1 पूर्ववत्-प्रक्रिया निरस्तीक्रियताम् ।", + "undo-summary-username-hidden": "निगूहितयोजकद्वारा कृता $1 पूर्ववत्-प्रक्रिया निरस्तीक्रियताम् ।", "cantcreateaccounttitle": "सदस्यता प्राप्तुं न शक्यते", "cantcreateaccount-text": "(<strong>$1</strong>) इत्यस्य संविदः (IP) कृते सदस्यता प्राप्तुं न शक्यते । कारणं [[User:$3|$3]] द्वारा सा संवित्सङ्ख्या प्रतिबन्धिता अस्ति । \n\n$3 इत्यनेन कारणं दत्तं यत्, <em>$2</em>", - "cantcreateaccount-range-text": "सदस्यताप्राप्तेः सीमा-आक्रान्तासु '''$1''' अन्तर्जालसंवित्सु (IP) भवतः/भवत्याः अन्तर्जालसंवद् ('''$4''') अन्तर्भवति । अतः [[User:$3|$3]] द्वारा भवतः/भवत्याः अन्तर्जालसंविद् प्रतिबन्धिता ।\n\n$3 इत्यनेन कारणं दत्तं यत्, ''$2''", + "cantcreateaccount-range-text": "सदस्यताप्राप्तेः सीमा-आक्रान्तृषु '''$1''' अन्तर्जालसंवित्सु (IP) भवतः/भवत्याः अन्तर्जालसंवद् ('''$4''') अन्तर्भवति । अतः [[User:$3|$3]] द्वारा भवतः/भवत्याः अन्तर्जालसंविद् प्रतिबन्धिता ।\n\n$3 इत्यनेन कारणं दत्तं यत्, ''$2''", "viewpagelogs": "अस्य पृष्ठस्य संरक्षितावलिः (logs) दृश्यताम्", "nohistory": "अस्य पृष्ठस्य इतिहासः न वर्तते ।", "currentrev": "नूतनतमा आवृत्तिः", "currentrev-asof": "$1 समयस्य संस्करणम्", "revisionasof": "$1 इत्यस्य संस्करणं", - "revision-info": "$1 पर्यन्तं $2 द्वारा जातानां परिवर्तनानाम् आवलिः", + "revision-info": "$1 पर्यन्तं {{GENDER:$6|$2}}$7 द्वारा जातानां परिवर्तनानाम् आवलिः", "previousrevision": "← पुरातनं संस्करणम्", "nextrevision": "नूतनतरा आवृत्तिः →", "currentrevisionlink": "नूतनतमा आवृत्तिः", "cur": "वर्तमानः", - "next": "आगामि", + "next": "अग्रिमम्", "last": "पूर्वतनम्", - "page_first": "प्रथमम्", + "page_first": "प्रप्रथमम्", "page_last": "अन्तिमम्", "histlegend": "भेदस्य चयनम् : आवृत्तिभेदस्य दर्शनाय अग्रे प्रदत्ता रेडियो-मञ्जूषा नुद्यताम्, एण्टर्-कुड्मलं नुद्यताम्, अधः दत्तं कुड्मलं वा नुद्यताम् । <br />\nनूतनसंस्करणम् = नूतनासु आवृत्तिषु भेदः, \n(पूर्वतनम्) = पूर्वतनासु आवृत्तिषु भेदः, (लघु) = लघु सम्पादनम्", "history-fieldset-title": "अन्वेषणस्य इतिहासः", @@ -706,14 +727,15 @@ "historysize": "({{PLURAL:$1|1 अष्टकं|$1 अष्टकानि}})", "historyempty": "(रिक्तम्)", "history-feed-title": "संस्करणस्य इतिहासः", - "history-feed-description": "अस्मिन् विकि-जालस्थाने तस्मै पृष्ठाय संस्करणेतिहासः", + "history-feed-description": "अस्मिन् विकि-जालस्थाने एतस्य पृष्ठस्य संस्करणेतिहासः", "history-feed-item-nocomment": "$1 द्वारा $3 दिनाङ्के $4 समये", - "history-feed-empty": "एतत् पृष्ठं न विद्यते । \nएतस्य पृष्ठस्य नामपरिवर्तनम्, अपाकरणं च कृतं स्यात् । \n अनेन सम्बद्धानि पृष्ठानि [[Special:Search|विकि-जालस्थाने अन्विष्यताम्]] ।", + "history-feed-empty": "एतत् पृष्ठं न विद्यते । \nएतस्य पृष्ठस्य नामपरिवर्तनम्, अपाकरणं च कृतं स्यात् । \n अनेन सम्बद्धानि पृष्ठानि [[Special:Search|विकि-जालस्थाने अन्विष्यन्ताम्]] ।", "rev-deleted-comment": "(सम्पादनस्य सारः अपाकृतः)", "rev-deleted-user": "(प्रयोक्तृनाम अपाकृतमस्ति)", "rev-deleted-event": "(संरक्षिताऽऽवल्यः(log) अपाकृताः)", - "rev-deleted-user-contribs": "[प्रयोक्तृनाम अन्तर्जालसंविद् वा अपाकृतम् - योगदानाऽऽवल्याम् एतानि परिवर्तनानि निगूढितानि सन्ति ।]", - "rev-deleted-text-permission": "एतस्य पृष्ठस्य संस्करणम् <strong>अपाकृतमस्ति</strong> ।\nविस्तृतं ज्ञानम् अत्र प्राप्तुं शक्नोति... [{{fullurl:{{#Special:Log}}/delete|page={{FULLPAGENAMEE}}}} deletion log].", + "rev-deleted-user-contribs": "[प्रयोक्तृनाम अन्तर्जालसंविद् वा अपाकृतम् - योगदानाऽऽवल्याम् एतानि परिवर्तनानि निगूहितानि सन्ति ।]", + "rev-deleted-text-permission": "एतस्य पृष्ठस्य संस्करणम् <strong>अपाकृतमस्ति</strong> ।\nविस्तृतं विवरणम् अत्र प्राप्तुं शक्नोति... [{{fullurl:{{#Special:Log}}/delete|page={{FULLPAGENAMEE}}}} deletion log].", + "rev-suppressed-text-permission": "एतस्य पृष्ठस्य संस्कृतम् <strong>अपाकृतम्</strong> । तस्य विस्तृतं विवकणं [{{fullurl:{{#Special:Log}}/suppress|page={{FULLPAGENAMEE}}}} गूहितऽऽवल्याः] प्राप्यते ।", "rev-deleted-text-unhide": "एतस्य पृष्ठस्य संस्करणम् <strong>अपाकृतमस्ति</strong> ।\nविस्तृतं ज्ञानम् अत्र प्राप्तुं शक्नोति... [{{fullurl:{{#Special:Log}}/delete|page={{FULLPAGENAMEE}}}} deletion log]. \n\nयदि इच्छति, तर्हि अत्रापि [$1 view this revision] द्रष्टुं शक्नोति ।", "rev-suppressed-text-unhide": "एतस्य पृष्ठस्य संस्करणम् <strong>निषिद्धमस्ति</strong> ।\nविस्तृतं ज्ञानम् अत्र प्राप्तुं शक्नोति... [{{fullurl:{{#Special:Log}}/delete|page={{FULLPAGENAMEE}}}} deletion log]. \n\nयदि इच्छति, तर्हि अत्रापि [$1 view this revision] द्रष्टुं शक्नोति ।", "rev-deleted-text-view": "एतस्य पृष्ठस्य संस्करणम् <strong>अपाकृतमस्ति</strong> ।\nविस्तृतं ज्ञानम् अत्र प्राप्तुं शक्नोति... [{{fullurl:{{#Special:Log}}/delete|page={{FULLPAGENAMEE}}}} deletion log].", @@ -727,8 +749,8 @@ "rev-delundel": "दृश्यताम्/गोप्यताम्", "rev-showdeleted": "दर्श्यताम्", "revisiondelete": "संस्करणानि निष्कासयतु/पुनस्स्थापयतु", - "revdelete-nooldid-title": "अयोग्यलक्ष्यस्य संशोधनम्", - "revdelete-nooldid-text": "एतत् कार्यं कर्तुं भवता/भवत्या लक्ष्य न निर्धारितम् एतत् संस्करणं न भवेत् वा । भवान्/भवती एतत् संस्करणं निगूढितुम् प्रयतति इत्यपि शक्यम् ।", + "revdelete-nooldid-title": "अयोग्यलक्ष्यस्य संस्करणम्", + "revdelete-nooldid-text": "एतत् कार्यं कर्तुं भवता/भवत्या लक्ष्यं न निर्धारितम् एतत् संस्करणं न भवेत् वा । भवान्/भवती एतत् संस्करणं निगूहितुम् प्रयतति इत्यपि शक्यम् ।", "revdelete-no-file": "निर्दिष्टा सञ्चिका न विद्यते ।", "revdelete-show-file-confirm": "$2 दिनाङ्कस्य $3 समयपर्यन्तस्य \"<nowiki>$1</nowiki>\" इत्यस्याः अपाकृतसञ्चिकायाः संस्करणाऽऽवलिं भवान्/भवती निश्चयेन द्रष्टुम् ईप्सति ?", "revdelete-show-file-submit": "आम्", @@ -738,19 +760,20 @@ "revdelete-text-text": "पृष्ठस्य इतिहासे अधुनापि अपाकृतानि संस्करणानि द्रष्टुं शक्यन्ते । परन्तु सामान्ययोजकेभ्यः तत्र परिवर्तनम् अशक्यम् ।", "revdelete-text-file": "सञ्चिकायाः इतिहासे अधुनापि अपाकृतानां सञ्चिकानां संस्करणानि द्रष्टुं शक्यन्ते । परन्तु सामान्ययोजकेभ्यः तत्र परिवर्तनम् अशक्यम् ।", "logdelete-text": "संरक्षिताऽऽवलीनां(log) संस्करणानि संरक्षिताऽऽवल्यां द्रष्टुं शक्यन्ते । परन्तु सामान्ययोजकेभ्यः तत्र परिवर्तनम् अशक्यम् ।", - "revdelete-confirm": "एतस्याः [[{{MediaWiki:Policy-url}}|नीतेः]] अन्तर्गतं भवता/भवत्या एतत् कार्यं गभीरतया क्रियमाणम् अस्ति इत्यस्य पुष्टतां करोतु ।", - "revdelete-suppress-text": "<strong>केवलं</strong> निम्नकारणेभ्यः निषेधः योग्यः....\n१ भयोत्पादकमाहिती स्यात्\n२ वैयक्तिकमाहिती स्यात्\n३ <em>गृहसङ्केतः, दूरभाषसङ्केतः, राष्ट्रियपरिचयपत्रस्य अङ्कः इत्यादीनि माहितयः स्युः ।</em>", - "revdelete-legend": "दृश्यप्रतिबन्धं निश्चितं करोतु", - "revdelete-hide-text": "संस्करणस्थं लेखनं (text)", + "revdelete-text-others": "यावत्पर्यन्तम् अतिरिक्तप्रतिबन्धस्य निर्धारणं न भविष्यति, तावत् अन्ये प्रशासकाः अपि गूहितविषयं दृष्टं पारयन्ति, तं पुनस्थापयितुम् अपि शक्नुवन्ति ।", + "revdelete-confirm": "एतस्याः [[{{MediaWiki:Policy-url}}|नीतेः]] अन्तर्गततया भवता/भवत्या एतत् कार्यं गभीरतया क्रियमाणम् अस्ति इत्यस्य पुष्टतां करोतु ।", + "revdelete-suppress-text": "<strong>केवलं</strong> निम्नकारणेभ्यः निषेधः योग्यः....\n१ भयोत्पादकसूचनाधारः स्यात्\n२ वैयक्तिकसूचनाधारः स्यात्\n३ <em>गृहसङ्केतः, दूरभाषसङ्केतः, राष्ट्रियपरिचयपत्रस्य अङ्कः इत्यादयः सूचनाधाराः स्युः ।</em>", + "revdelete-legend": "दृश्यप्रतिबन्धः निश्चीयताम्", + "revdelete-hide-text": "संस्करणस्थः पाठः (text)", "revdelete-hide-image": "सञ्चिकाधेयं गोप्यताम्", - "revdelete-hide-name": "प्रक्रियां, लक्ष्यं च गोप्यताम्", - "revdelete-hide-comment": "सम्पादनसारं गोप्यताम्", + "revdelete-hide-name": "परिमितयः (parameters), लक्ष्यं च गोप्यताम्", + "revdelete-hide-comment": "सम्पादनसारः गोप्यताम्", "revdelete-hide-user": "योजकस्य प्रयोकतृनाम/अन्तर्जालसंविद् (IP)", - "revdelete-hide-restricted": "प्रबन्धकेभ्यः, अन्येभ्यश्च माहिती गोप्यताम्", + "revdelete-hide-restricted": "प्रबन्धकेभ्यः, अन्येभ्यश्च सूचनाधारः गोप्यताम्", "revdelete-radio-same": "(मा परिवर्त्यताम्)", - "revdelete-radio-set": "निगूढितम्", + "revdelete-radio-set": "निगूहितम्", "revdelete-radio-unset": "प्रत्यक्षम्", - "revdelete-suppress": "प्रबन्धकेभ्यः, अन्येभ्यश्च माहिती गोप्यताम्", + "revdelete-suppress": "प्रबन्धकेभ्यः, अन्येभ्यश्च सूचनाधारः गोप्यताम्", "revdelete-unsuppress": "पुनस्स्थापितसंस्करणानां प्रतिबन्धः अपाक्रियताम्", "revdelete-log": "कारणम् :", "revdelete-submit": "{{PLURAL:$1|चित-संस्करणे|चित-संस्करणेषु}} प्रयोगं क्रियताम्", @@ -761,42 +784,42 @@ "revdel-restore": "दृश्यताम्/गोप्यताम्", "pagehist": "पृष्ठस्य इतिहासः", "deletedhist": "अपाकृतः इतिहासः", - "revdelete-hide-current": "$2 दिनाङ्कस्य $1 समये कस्यापि वस्तोः निगूढनकार्यं न सफलीभीतम् । एतत् सद्यःकालीनं संस्करणमस्ति । एतत् निगूढितुं शक्यते ।", - "revdelete-show-no-access": "$2 दिनाङ्कस्य $1 समयस्य वस्तुनि दोषः दृष्टः । तत् वस्तुः निषिद्धावल्याम् अस्ति । भवान्/भवती तस्य परिवर्तनं कर्तुं न शक्नोति ।", - "revdelete-modify-no-access": "$2 दिनाङ्कस्य $1 समयस्य परिवर्तितवस्तुनि दोषः दृष्टः । तत् वस्तुः निषिद्धावल्याम् अस्ति । भवान्/भवती तस्य परिवर्तनं कर्तुं न शक्नोति ।", + "revdelete-hide-current": "$2 दिनाङ्कस्य $1 समये कस्यापि वस्तोः निगूहितं कार्यं न सफलितम् । एतत् सद्यः कालीनं संस्करणमस्ति । एतत् निगूहितुं शक्यते ।", + "revdelete-show-no-access": "$2 दिनाङ्कस्य $1 समयस्य वस्तुनि दोषः दृष्टः । तत् वस्तु निषिद्धावल्याम् अस्ति । भवान्/भवती तत् परिवर्तितुं न शक्नोति ।", + "revdelete-modify-no-access": "$2 दिनाङ्कस्य $1 समयस्य परिवर्तितवस्तुनि दोषः दृष्टः । तत् वस्तु निषिद्धावल्याम् अस्ति । भवान्/भवती तत् परिवर्तितुं न शक्नोति ।", "revdelete-modify-missing": "ID $1 इत्यस्य परिवर्तने दोषः : एतत् दत्तांशे न प्राप्तम् !", "revdelete-no-change": "'''पूर्वसूचना :''' $2, $1 इत्यस्मिन् याचितवस्तूनि पूर्वस्मादेव विद्यन्ते ।", "revdelete-concurrent-change": "$2 दिनाङ्कस्य $1 समयस्य परिवर्तनेषु दोषः दृष्टः । अस्य पृष्ठस्य यदा भवान्/भवती सम्पादनं करोति स्म, तदा अन्य कोऽपि अत्र परिवर्तनम् अकरोत् । अतः परिवर्तनस्य इतिहासे अन्यस्य नाम दृश्यते । \nकृपया स्वस्य संरक्षिताऽवलिं पश्यतु ।", - "revdelete-only-restricted": "$2 दिनाङ्कस्य $1 समयस्य निगूढनकार्ये दोषः दृष्टः । भावान्/भवती दृश्यता-विकल्पे परिवर्तनं अकृत्वा प्रबन्धकेभ्यः एतत् परिवर्तनं निगूढितुं न शक्नोति ।", - "revdelete-reason-dropdown": "* अपाकरणस्य सामान्यकारणानि\n** प्रतिकृत्यधिकारस्य उल्लङ्घनम्\n** अयोग्या टिप्पणी वैयक्तिकमाहिती वा\n** अयोग्यं सभ्यनाम\n** हानिकारकमाहिती", + "revdelete-only-restricted": "$2 दिनाङ्कस्य $1 समयस्य निगूढनकार्ये दोषः दृष्टः । भावान्/भवती दृश्यता-विकल्पे परिवर्तनं अकृत्वा प्रबन्धकेभ्यः एतत् परिवर्तनं निगूहितुं न शक्नोति ।", + "revdelete-reason-dropdown": "* अपाकरणस्य सामान्यकारणानि\n** प्रतिकृत्यधिकारस्य उल्लङ्घनम्\n** अयोग्या टिप्पणी वैयक्तिकसूचनाधारः वा\n** अयोग्यं योजकनाम\n** हानिकारकसूचनाधारः", "revdelete-otherreason": "अपरं/अतिरिक्तं कारणम् :", "revdelete-reasonotherlist": "अन्यानि कारणानि", - "revdelete-edit-reasonlist": "सम्पादनस्य अपाकरणाय कारणानि", + "revdelete-edit-reasonlist": "सम्पादनस्य अपाकरणकारणानि", "revdelete-offender": "संस्करणकर्ता", "suppressionlog": "निग्रहणानां संरक्षणाऽऽवलिः", - "suppressionlogtext": "अधः अवरोधितपृष्ठानाम्, अपाकरणीयपृष्ठानां च आवलिः अस्ति । एषा आवलिः प्रबन्धकेभ्यः निगूढिता अस्ति ।\nनूतनानाम् अवरोधितपृष्ठानाम्, अपाकरणीयपृष्ठानां च आवलिं द्रष्टुम् [[Special:BlockList|अवरोधितावलिः]] पश्यतु ।", - "mergehistory": "पृष्ठयोः इतिहासस्य विलीनिकरणं करोतु", - "mergehistory-header": "एकस्य पृष्ठस्य इतिहासेन सह नवीनपृष्ठस्य इतिहासम् एकत्रीकर्तुम् एतत् पृष्ठं साहाय्यं करोति । अत्र इतिहासः क्रमशः भवेत् इति अवधेयम् ।", - "mergehistory-box": "द्वयोः पृष्ठयोः इतिहासः एकत्रीक्रियताम् :", + "suppressionlogtext": "अधः अवरोधितपृष्ठानाम्, अपाकरणीयपृष्ठानां च आवलिः अस्ति । एषा आवलिः प्रबन्धकेभ्यः निगूहिता अस्ति ।\nनूतनानाम् अवरोधितपृष्ठानाम्, अपाकरणीयपृष्ठानां च आवलिं द्रष्टुम् [[Special:BlockList|अवरोधितावलिं]] पश्यतु ।", + "mergehistory": "पृष्ठयोः इतिहासाः संयोज्यन्ताम्", + "mergehistory-header": "एकस्य पृष्ठस्य इतिहासेन सह नवीनपृष्ठस्य इतिहासम् क्रोडीकर्तुम् एतत् पृष्ठं साहाय्यं करोति । अत्र इतिहासः क्रमशः भवेत् इति अवधेयम् ।", + "mergehistory-box": "द्वयोः पृष्ठयोः इतिहासः क्रोडीक्रियताम् :", "mergehistory-from": "स्रोतपृष्ठम् :", "mergehistory-into": "लक्षितपृष्ठम् :", "mergehistory-list": "विलीनयोग्यसम्पादनस्य इतिहासः", - "mergehistory-merge": "[[:$1]] इत्यस्य निम्नसंस्करणानि [[:$2]] इत्यनेन सह संयोजयितुं शक्यन्ते । निर्दिष्टकालस्य, तस्मात् पूर्वतनस्य च संस्करणानि एकत्रीकर्तुं रेडियो-कुड्मलस्य उपयोगं करोतु । \nसूचनायाः, सञ्चरणस्य (navigation) च उपयोगकर्तारः एते स्तम्भाः पुनः पूर्ववत् भविष्यन्ति ।", + "mergehistory-merge": "[[:$1]] इत्यस्य निम्नसंस्करणानि [[:$2]] इत्यनेन सह संयोजयितुं शक्यन्ते । निर्दिष्टकालस्य, तस्मात् पूर्वतनस्य च संस्करणानि क्रोडीकर्तुं रेडियो-कुड्मलस्य उपयोगं करोतु । \nसूचनायाः, सञ्चरणस्य (navigation) च उपयोगकर्तारः एते स्तम्भाः पुनः पूर्ववत् भविष्यन्ति ।", "mergehistory-go": "विलीनयोग्यसम्पादनानि दर्शयतु", - "mergehistory-submit": "संस्करणानि संयोजयतु ।", + "mergehistory-submit": "संस्करणानि विलीनीकरोतु ।", "mergehistory-empty": "अवतरणानि संयोजयितुं न शक्यते ।", "mergehistory-success": "[[:$1]] इत्यस्य $3 {{PLURAL:$3|संस्करणं|संस्करणानि}} [[:$2]] इत्यत्र स्वस्ति (successfully) विलिनीकृतानि ।", "mergehistory-fail": "इतिहासविलीनता नैव शक्यते । पृष्ठसम्बद्धानि, कालसम्बद्धानि विकल्पानि पुनः पश्यतु ।", + "mergehistory-fail-toobig": "इतिहासस्य विलयः असम्भवः अस्ति, यतः संस्करणसीमायाः $1 अधिक{{PLURAL:$1|संस्करणं स्थानान्तरितं करिणीयं भविष्यति|संस्करणानि स्थानान्तरितकरणीयानि भविष्यन्ति}} ।", "mergehistory-no-source": "$1 इति स्रोतपृष्ठं न विद्यते ।", "mergehistory-no-destination": "$1 इति लक्षितपृष्ठं न विद्यते ।", "mergehistory-invalid-source": "मूलपृष्ठस्य योग्यं शीर्षकम् आवश्यकमेव ।", "mergehistory-invalid-destination": "लक्षितपृष्ठस्य योग्यं शीर्षकम् आवश्यकमेव ।", - "mergehistory-autocomment": "[[:$1]] इत्येनं [[:$2]] इत्यस्मिन् विलीनं कृतम्", - "mergehistory-comment": "[[:$1]] इत्येनं [[:$2]] इत्यस्मिन् विलीनं कृतम् : $3", + "mergehistory-autocomment": "[[:$1]] इत्येनं [[:$2]] इत्यस्मिन् विलीनीकृतम्", + "mergehistory-comment": "[[:$1]] इत्येतत् [[:$2]] इत्यस्मिन् विलीनीकृतम् : $3", "mergehistory-same-destination": "मूलपृष्ठ-लक्षितपृष्ठे समाने न भवेताम् ।", "mergehistory-reason": "कारणम् :", "mergelog": "संस्करणं विलीयताम्", - "pagemerge-logentry": "[[:$1]] इत्येनं [[:$2]] इत्यस्मिन् विलीनं कृतम् ($3 परिवर्तनानि)", "revertmerge": "पृथक्क्रियताम्", "mergelogpagetext": "येषां पृष्ठानाम् इतिहासः अधुना एव विलीनीकृतः, तेषां पृष्ठानाम् आवलिः अधः प्रदत्ता ।", "history-title": "\"$1\" इत्यस्य आवर्तनेतिहासः", @@ -811,7 +834,7 @@ "diff-multi-sameuser": "(अनेन योजकेनैव {{PLURAL:$1|कृतम् एकं संस्करणं न प्रदर्श्यते|क्रितानि $1 संस्करणानि न प्रदर्श्यन्ते}})", "diff-multi-otherusers": "({{PLURAL:$2|एकेन अन्ययोजकेन|$2 योजकैः}} {{PLURAL:$1|कृतम् एकं संस्करणं न प्रदर्श्यते|क्रितानि $1 संस्करणानि न प्रदर्श्यन्ते}})", "diff-multi-manyusers": "{{PLURAL:$2|एकेन योजकेन कृतं|$2 योजकैः कृतानि}} ({{PLURAL:$1|मध्यस्थम् एकं संस्करणं न प्रदर्शितम् ।|मध्यस्थानि $1 परिवर्तनानि न प्रदर्शितानि ।}})", - "difference-missing-revision": "एतस्य भेदस्य {{PLURAL:$2|एकं संस्करणं|$2 संस्करणानि}} ($1) न {{PLURAL:$2|प्राप्तम्|प्राप्तानि}} ।\n\nअपाकृतानां पृष्ठानां संस्करणानाम् अन्वेषणकाले प्रायशः एतादृशं भवति । अधिकं ज्ञातुं [{{fullurl:{{#Special:Log}}/delete|page={{FULLPAGENAMEE}}}} अपाकृतानाम् आवलि)] पश्यतु ।", + "difference-missing-revision": "एतस्य भेदस्य {{PLURAL:$2|एकं संस्करणं|$2 संस्करणानि}} ($1) न {{PLURAL:$2|प्राप्तम्|प्राप्तानि}} ।\n\nअपाकृतानां पृष्ठानां संस्करणानाम् अन्वेषणकाले प्रायशः एतादृशं भवति । अधिकं ज्ञातुं [{{fullurl:{{#Special:Log}}/delete|page={{FULLPAGENAMEE}}}} अपाकृतानाम् आवलिं] पश्यतु ।", "searchresults": "अन्वेषणपरिणामाः", "searchresults-title": "\"$1\" कृते अन्वेषणपरिणामाः", "titlematches": "पृष्ठशीर्षकं मेलः (matches)", @@ -828,7 +851,7 @@ "searchprofile-articles": "विषयसहितानि पृष्ठानि", "searchprofile-images": "माध्यमसमुच्चयः", "searchprofile-everything": "सर्वम्", - "searchprofile-advanced": "प्रगतम्", + "searchprofile-advanced": "उन्नतम्", "searchprofile-articles-tooltip": "$1 स्थले अन्विष्यताम्", "searchprofile-images-tooltip": "सञ्चिकाः अन्विष्यन्ताम्", "searchprofile-everything-tooltip": "सर्वत्र अन्विष्यताम् (चर्चापृष्ठानि अपि)", @@ -837,6 +860,7 @@ "search-result-category-size": "{{PLURAL:$1|1 योजकः|$1 योजकाः}} ({{PLURAL:$2|1 उपवर्गः|$2 उपवर्गाः}}, {{PLURAL:$3|1 सञ्चिका|$3 सञ्चिकाः}})", "search-redirect": "($1 तः अनुप्रेषितम्)", "search-section": "(विभागः $1)", + "search-category": "(वर्गः $1)", "search-file-match": "(सञ्चिकापाठेन सह मेलः अस्ति)", "search-suggest": "किं भवतः/भवत्याः आशयः एवमस्ति : $1", "search-interwiki-caption": "बन्धु-प्रकल्पाः", @@ -847,33 +871,39 @@ "searchall": "सर्वाणि", "showingresults": "#'''$2''' क्रमाङ्कात् आरभ्य {{PLURAL:$1|'''$1''' परिणामः अधः प्रदर्शितः|'''$1''' परिणामाः अधः प्रदर्शिताः}}।", "showingresultsinrange": "#'''$2''' क्रमाङ्कात् आरभ्य #'''$3''' क्रमाङ्कपर्यन्तं {{PLURAL:$1|'''$1''' परिणामः अधः प्रदर्शितः|'''$1''' परिणामाः अधः प्रदर्शिताः}}।", - "showingresultsheader": "'''$4''' इत्येतस्मै {{PLURAL:$5|'''$1''' परिणामः '''$3''' इत्येषु|'''$1 - $2''' परिणामाः '''$3''' इत्येषु}}", - "search-nonefound": "भवतः/भवत्याः अपेक्षानुगुणं परिणामः न विद्यते ।", - "powersearch-legend": "प्रगतम् अन्वेषणम्", + "search-showingresults": "{{PLURAL:$4|<strong>$3</strong> इत्येतेभ्यः <strong>$1</strong> परिणामः|<strong>$3</strong> इत्येतेभ्यः परिणामाः <strong>$1 - $2</strong>}}", + "search-nonefound": "भवतः/भवत्याः अपेक्षानुगुणः परिणामः न विद्यते ।", + "powersearch-legend": "उन्नतम् अन्वेषणम्", "powersearch-ns": "नामाकाशेषु अन्विष्यताम् :", "powersearch-togglelabel": "परीक्ष्यताम् :", "powersearch-toggleall": "सर्वम्", "powersearch-togglenone": "नैकमपि", + "powersearch-remember": "भविष्यस्य अन्वेषणेभ्यः एतत् चयनं स्मरतु", "search-external": "बाह्यान्वेषणम्", - "searchdisabled": "{{SITENAME}} इत्यत्र अन्वेषणं कर्तुं न शक्यते ।\nतावता गुगल-माध्यमेन अन्वेषणं कर्तुं शक्यते ।\n'''पूर्वसूचना'''गुगल-जालस्थाने {{SITENAME}} इत्यस्य पुरातना सूचना भवितुम् अर्हति ।", + "searchdisabled": "{{SITENAME}} इत्यत्र अन्वेषणं कर्तुं न शक्यते ।\nतावता गूगल-माध्यमेन अन्वेषणं कर्तुं शक्यते ।\n'''पूर्वसूचना'''गूगल-जालस्थाने {{SITENAME}} इत्यस्य पुरातना सूचना भवितुम् अर्हति ।", "search-error": "$1 इति अन्वेषणकाले दोषः प्राप्तः :", "preferences": "इष्टतमानि", "mypreferences": "इष्टतमानि", - "prefs-edits": "सम्पादनानां सख्याः", - "prefsnologintext2": "स्वस्य इष्टतमानि परिवर्तितुं कृपया $1 इत्येनं नुदतु ।", + "prefs-edits": "सम्पादनानां सङ्ख्याः :", + "prefsnologintext2": "स्वस्य इष्टतमानि परिवर्तितुं कृपया प्रविश्यताम् ।", "prefs-skin": "त्वक्", "skin-preview": "प्राग्दृश्यम्", "datedefault": "इष्टतमानि न सन्ति", "prefs-labs": "प्रयोगशालावैशिष्ट्यम्", - "prefs-user-pages": "योजतपृष्ठानि", + "prefs-user-pages": "योजकपृष्ठानि", "prefs-personal": "योजकस्य विवरणम्", "prefs-rc": "सद्यो जातानि परिवर्तनानि", - "prefs-watchlist": "अवेक्षणावलिः", - "prefs-watchlist-days": "अनेक्षणावल्यां दर्शनियानि दिनानि :", + "prefs-watchlist": "अवेक्षणाऽऽवलिः", + "prefs-editwatchlist": "अवेक्षणाऽऽवलिः सम्पाद्यताम्", + "prefs-editwatchlist-label": "स्वस्य अवेक्षणाऽऽवल्यां प्रविष्टयः सम्पाद्यन्ताम् :", + "prefs-editwatchlist-edit": "स्वस्य अवेक्षणाऽऽवस्यां प्रविष्टयः दृष्यन्ताम्, अपाक्रियन्तां च", + "prefs-editwatchlist-raw": "अपक्वावेक्षणाऽऽवलिः सम्पाद्यताम्", + "prefs-editwatchlist-clear": "स्वस्य अवेक्षणाऽऽवलिः रिक्तीक्रियताम्", + "prefs-watchlist-days": "अवेक्षणाऽऽवल्यां दर्शनियानि दिनानि :", "prefs-watchlist-days-max": "$1 अधिकतम{{PLURAL:$1|दिनं|दिनानि}}", - "prefs-watchlist-edits": "अस्यां विस्तृत-अवेक्षणावल्यां प्रदर्शयितुं महत्तमपरिवर्तनानां सङ्ख्या :", + "prefs-watchlist-edits": "अस्यां विस्तृत-अवेक्षणाऽऽवल्यां प्रदर्शयितुं महत्तमपरिवर्तनानां सङ्ख्या :", "prefs-watchlist-edits-max": "अधिकतमसङ्ख्याः : १०००", - "prefs-watchlist-token": "अवेक्षणावल्याः प्रतीकः", + "prefs-watchlist-token": "अवेक्षणाऽऽवल्याः प्रतीकः :", "prefs-misc": "विविधम्", "prefs-resetpass": "कूटशब्दः परिवर्त्यताम्", "prefs-changeemail": "ई-पत्रसङ्केतः परिवर्त्यताम्", @@ -886,63 +916,63 @@ "rows": "पङ्कतयः :", "columns": "स्तम्भाः :", "searchresultshead": "अन्वेषणम्", - "stub-threshold": "<a href=\"#\" class=\"stub\">stub link</a> इत्यस्य प्रारूपणस्य (formatting) कृते प्रारम्भिकसोपान formatting (bytes):", + "stub-threshold": "<a href=\"#\" class=\"stub\">stub link</a> इत्यस्य प्रारूपणस्य (formatting) कृते प्रारम्भिकसोपानम् (अष्टकानि) :", "stub-threshold-disabled": "निष्क्रियः", "recentchangesdays": "नूतनपरिवर्तनेषु प्रदर्शनीयानि दिनानि :", "recentchangesdays-max": "$1 अधिकतम{{PLURAL:$1|दिनं|दिनानि}}", "recentchangescount": "फलकेषु सामान्यतया यानि परिवर्तनानि अभवन्, तेषां सङ्ख्या :", - "prefs-help-recentchangescount": "अत्र नूतनपरिवर्तनानि, पृष्ठेतिहासः, संरक्षितावल्यश्च अन्तर्भवन्ति ।", - "prefs-help-watchlist-token2": "भवतः/भवत्याः अवेक्षणावल्याः वेब-करस्य (web feed) गुप्तकुञ्चिका अस्त्येषा । \nएषा कुञ्चिका यस्य पार्श्वे भविष्यति, सः तव अवेक्षणावलिं द्रष्टुं प्रभविष्यति । अतः एनां गुप्ततया स्थाप्यताम् ।\n[[Special:ResetTokens|गुप्तकुञ्चिकां परिवर्तयितुम् अत्र नुद्यताम् ।]]।", + "prefs-help-recentchangescount": "अत्र नूतनपरिवर्तनानि, पृष्ठेतिहासः, संरक्षिताऽऽवल्यश्च अन्तर्भवन्ति ।", + "prefs-help-watchlist-token2": "भवतः/भवत्याः अवेक्षणाऽऽवल्याः जालकरस्य (web feed) गुप्तकुञ्चिका अस्त्येषा । \nएषा कुञ्चिका यस्य पार्श्वे भविष्यति, सः भवतः/भवत्याः अवेक्षणाऽऽवलिं द्रष्टुं प्रभविष्यति । अतः एनां गुप्ततया स्थाप्यताम् ।\n[[Special:ResetTokens|गुप्तकुञ्चिकां परिवर्तयितुम् अत्र नुद्यताम् ।]]।", "savedprefs": "भवतः/भवत्याः इष्टतमानि रक्षितानि ।", "timezonelegend": "समयवलयः (time zone) :", - "localtime": "स्थानीयसमय:", + "localtime": "स्थानीयसमयः :", "timezoneuseserverdefault": "विकि-मूलविकल्पान् स्थापयन्तु ($1)", - "timezoneuseoffset": "अन्यम् (समयान्तरं निर्दिशतु )", + "timezoneuseoffset": "अन्यम् (समयान्तरं निर्दिशतु)", "servertime": "वितरकसमयः :", "guesstimezone": "गवेक्षणे पूरयतु", "timezoneregion-africa": "कालद्वीपः", "timezoneregion-america": "अमेरिका", "timezoneregion-antarctica": "अण्टार्कटिका", - "timezoneregion-arctic": "आर्कटिक", + "timezoneregion-arctic": "आर्कटिक्", "timezoneregion-asia": "जम्बुमहाद्वीपः", - "timezoneregion-atlantic": "एटलाण्टिक-महासागरः", + "timezoneregion-atlantic": "एट्लाण्टिक्-महासागरः", "timezoneregion-australia": "ऑस्ट्रेलिया", "timezoneregion-europe": "यूरोप", - "timezoneregion-indian": "हिन्द-महासागरः", - "timezoneregion-pacific": "प्रशान्त-महासागरः", - "allowemail": "अन्ययोजकैः प्रेषितानि ई-पत्राणि अनुमतिं ददातु", + "timezoneregion-indian": "हिन्दमहासागरः", + "timezoneregion-pacific": "प्रशान्तमहासागरः", + "allowemail": "अन्ययोजकैः प्रेषितेभ्यः ई-पत्रेभ्यः अनुमतिं ददातु", "prefs-searchoptions": "अन्विष्यताम्", "prefs-namespaces": "नामाकाशाः", "default": "पूर्वनिर्दिष्टम्", - "prefs-files": "सञ्चिका:", - "prefs-custom-css": "स्वानुकुलसम्पादितं CSS", - "prefs-custom-js": "स्वानुकुलसम्पादितं JavaScript", + "prefs-files": "सञ्चिकाः", + "prefs-custom-css": "स्वानुकूलसम्पादितं CSS", + "prefs-custom-js": "स्वानुकूलसम्पादितं JavaScript", "prefs-common-css-js": "सर्वासां त्वचां (of skins) कृते CSS/JavaScript:", "prefs-reset-intro": "भवान्/भवती अस्य पृष्ठस्य साहाय्येन स्वस्य इष्टतमविकल्पान् मूलविकि-विकल्पसदृशं स्थापयितुं (कर्तुं) शक्नोति ।\nपरन्तु ततः भवान्/भवती पूर्ववत् स्थितिं प्राप्तुं न शक्ष्यति ।", "prefs-emailconfirm-label": "ई-पत्रं दृढीक्रियताम् :", "youremail": "ई-पत्रसङ्केतः :", "username": "{{GENDER:$1|योजकनाम}} :", - "prefs-memberingroups": "{{PLURAL:$1|समूहस्य|समूहानां}} {{GENDER:$2|सदस्यः/सदस्याः}} :", - "prefs-registration": "पञ्जीकरणस्य कालः :", + "prefs-memberingroups": "{{PLURAL:$1|समूहस्य|समूहानां}} {{GENDER:$2|योजकः/योजकाः}} :", + "prefs-registration": "पञ्जीकरणकालः :", "yourrealname": "वास्तविकनाम :", "yourlanguage": "भाषा :", "yourvariant": "भाषायाः सामग्रीवैविध्यम् :", - "prefs-help-variant": " विक्यां प्रदर्शितुं भवति ।", + "prefs-help-variant": "एतस्य विकि-जालस्य पृष्ठगतविषयेषु भवता/भवत्या इष्टः प्रकारः वर्णविन्यासो वा प्रदर्शितुम् ।", "yournick": "नूतनहस्ताक्षरम् :", "prefs-help-signature": "सम्भाषणपृष्ठेषु टिप्पणीं लिखित्वा अन्ते \"<nowiki>~~~~</nowiki>\" लिखतु । अनेन स्वस्य हस्ताक्षरेण सह टिप्पणीलेखनकालस्यापि उल्लेखः भविष्यति ।", - "badsig": "अयोग्यं प्रारूपरहितं (raw) हस्ताक्षरम् ।\nHTML चिह्नं पश्यतु ।", + "badsig": "प्रारूपरहितं (raw) अयोग्यं हस्ताक्षरम् ।\nHTML चिह्नानि पश्यतु ।", "badsiglength": "हस्ताक्षरं बहुलम्बमानम् अस्ति ।\nहस्ताक्षरं $1 {{PLURAL:$1|अक्षरात्|अक्षरेभ्यः}} दीर्घं न भवेत् ।", "yourgender": "स्वपरिचयं कथं दातुम् इच्छति ?", - "gender-unknown": "स्वपरिचयं दातुं नेच्छामि", - "gender-male": "सः विकि-पृष्ठानि सम्पादयति", - "gender-female": "सा विकि-पृष्ठानि सम्पादयति", + "gender-unknown": "स्वपरिचयं दातुं नेच्छामि ।", + "gender-male": "सः विकि-पृष्ठानि सम्पादयति ।", + "gender-female": "सा विकि-पृष्ठानि सम्पादयति ।", "prefs-help-gender": "एतत् विवरणम् ऐच्छिकम् अस्ति । एतस्मिन् तन्त्रांशे\nलिङ्गाधारेण भवतः/भवत्याः सम्बोधनार्थम् अस्योपयोगः भवति ।\nएतत् विवरणं सार्वजनिकं भविष्यति ।", "email": "ई-पत्रम्", "prefs-help-realname": "वास्तविकनाम ऐच्छकम् अस्ति । भवान्/भवती एनं विकल्पं समर्थयति चेत्, भवतः/भवत्याः योगदानश्रेयस्य उल्लेखसमये अस्य उपयोगः भविष्यति ।", - "prefs-help-email": "ई-पत्रसङ्केतः अनिवार्यः नास्ति । किन्तु कूटशब्दः विस्मर्यते चेत् तस्य परिवर्तनाय आवश्यकः भवति ।", - "prefs-help-email-others": "योजकपृष्ठ-सम्भाषणपृष्ठयोः माध्यमेन, ई-पत्रमाध्यमेन वा अन्ये योजकाः भवतः/भवत्याः सम्पर्कं कर्तुं शक्नुयुः ।\nसम्पर्केऽस्मिन् भवतः/भवत्याः ई-पत्रसङ्केतम् अन्ययोजकाः ज्ञातुं न प्रभवतन्ति ।", + "prefs-help-email": "ई-पत्रसङ्केतः अनिवार्यः नास्ति । किन्तु कूटशब्दः विस्मर्यते चेत्, तस्य परिवर्तनाय आवश्यकः भवति ।", + "prefs-help-email-others": "योजकपृष्ठ-सम्भाषणपृष्ठयोः माध्यमेन, ई-पत्रमाध्यमेन वा अन्ये योजकाः भवतः/भवत्याः सम्पर्कं कर्तुं शक्नुयुः ।\nसम्पर्केऽस्मिन् भवतः/भवत्याः ई-पत्रसङ्केतम् अन्ययोजकाः ज्ञातुं न प्रभवन्ति ।", "prefs-help-email-required": "ई-पत्रसङ्केतः अनिवार्यः ।", - "prefs-info": "मूलसूचनाः", + "prefs-info": "मूलसूचना", "prefs-i18n": "अन्ताराष्ट्रिकरणम्", "prefs-signature": "हस्ताक्षरम्", "prefs-dateformat": "दिनाङ्कस्य प्रारूपः", @@ -959,8 +989,9 @@ "prefs-tokenwatchlist": "स्तोकम् (token)", "prefs-diffs": "अन्तरम्", "prefs-help-prefershttps": "आगामिप्रेवेशकाले एतत् परिवर्तनं सक्रियं भवष्यति ।", - "prefs-tabs-navigation-hint": "परामर्शः : पट्टीकयोः (tabs) मध्ये गमनागमनं कर्तुं भवान्/भवती वामतीरकुड्मलस्य, दक्षिणतीरकुण्मलस्य च उपयोगं कर्तुं शक्नोति ।", - "email-address-validity-valid": "ई-पत्रसङ्केतः मान्यः अस्ति इति प्रतियते", + "prefswarning-warning": "स्वस्य इष्टतमानि-पुष्ठे भवता/भवत्या यत्, परिवर्तं कृतं, तत् एतावता न रक्षितम् ।\n\"$1\" एतत् अनुदित्वा यदि भवान्/भवती एतत् पृष्ठं त्यक्ष्यति, तर्हि परिवर्तनं रक्षितं न भविष्यति ।", + "prefs-tabs-navigation-hint": "परामर्शः : प्लवनयोः (tabs) मध्ये गमनागमनं कर्तुं भवान्/भवती वामतीरकुड्मलस्य, दक्षिणतीरकुण्मलस्य च उपयोगं कर्तुं शक्नोति ।", + "email-address-validity-valid": "ई-पत्रसङ्केतः मान्यः अस्ति इति प्रतीयते", "email-address-validity-invalid": "मान्यः ई-पत्रसङ्केतः लिख्यताम्", "userrights": "योजकाधिकारस्य प्रबन्धनम्", "userrights-lookup-user": "योजकसमूहस्य प्रबन्धनं करोतु", @@ -970,13 +1001,13 @@ "userrights-editusergroup": "योजकसमूहः सम्पाद्यताम्", "saveusergroups": "योजकसमूहः रक्ष्यताम्", "userrights-groupsmember": "अस्य सदस्यः :", - "userrights-groupsmember-auto": "निम्न{{PLURAL:$1|समूहस्य|समूहानाम्}} अन्तर्निहिः सदस्यः :", + "userrights-groupsmember-auto": "निम्न{{PLURAL:$1|समूहस्य|समूहानाम्}} अन्तर्निहितः सदस्यः :", "userrights-groups-help": "अस्य सदस्यस्य समूहसदस्यत्वं परिवर्तयितुं शक्यते । \n* अङ्कनपेटिका (check box) अङ्किता चेत्, योजकः अस्य समूहस्य सदस्यः अस्ति ।\n* अङ्कनपेटिका अनङ्किता चेत्, योजकः अस्य समूहस्य सदस्यः नास्ति ।\n* एकवारं समूहः योजितः अपाकृतः वा चेत्, पुनः पूर्ववत् कर्तुं न शक्यते इति * चिह्नं सूचयति ।", "userrights-reason": "कारणम् :", "userrights-no-interwiki": "अन्यविकि-जालस्थानेषु योजकाधिकारं सम्पादयितुं ते अनुमतिः नास्ति ।", - "userrights-nodatabase": "$1 दत्तांशनिधिः न विद्यते । अथवा तु सः स्थानीयः नास्ति ।", - "userrights-nologin": "योजकान् अधिकारं दातुं प्रबन्धकत्वेन प्रवेशः आवश्यकः । [[Special:UserLogin|प्रविश्यताम्]]", - "userrights-notallowed": "योजकेभ्यः अधिकारं दातम्, अपाकर्तुं च ते अनुमतिः नास्ति ।", + "userrights-nodatabase": "$1 दत्तांशनिधिः न विद्यते अथवा तु सः स्थानीयः नास्ति ।", + "userrights-nologin": "योजकेभ्यः अधिकारं दातुं प्रबन्धकत्वेन प्रवेशः आवश्यकः । [[Special:UserLogin|प्रविश्यताम्]]", + "userrights-notallowed": "योजकेभ्यः अधिकारं दातुं, योजकान् अपाकर्तुं च ते अनुमतिः नास्ति ।", "userrights-changeable-col": "परिवर्तनार्हाः समूहाः", "userrights-unchangeable-col": "परिवर्तनम् अनर्हाः समूहाः", "userrights-conflict": "सदस्याधिकारस्य परिवर्तनेषु अन्तर्विरोधः अस्ति ! कृपया स्वकृतानि परिवर्तनानि पुनरवलोक्य संरक्ष्यताम् ।", @@ -1001,74 +1032,76 @@ "grouppage-sysop": "{{ns:project}}:प्रबन्धकाः", "grouppage-bureaucrat": "{{ns:project}}:अधिकारिणः", "grouppage-suppress": "{{ns:project}}:अलक्ष्यम्", - "right-read": "पृष्ठानि पठ्यताम्", - "right-edit": "पृष्ठानि सम्पाद्यताम्", - "right-createpage": "पृष्ठानि निर्मियताम् ।(येषां सम्भाषणपृष्ठं न स्यात् ।)", - "right-createtalk": "सम्भाषणपृष्ठानि निर्मियताम्", - "right-createaccount": "नूतनप्रयोक्तृवृत्तान्तं रच्यताम्", + "right-read": "पृष्ठानि पठ्यन्ताम्", + "right-edit": "पृष्ठानि सम्पाद्यन्ताम्", + "right-createpage": "पृष्ठानि निर्मियन्ताम् ।(येषां सम्भाषणपृष्ठं न स्यात् ।)", + "right-createtalk": "सम्भाषणपृष्ठानि निर्मियन्ताम्", + "right-createaccount": "नूतनप्रयोक्तृवृत्तान्तं रच्यन्ताम्", "right-minoredit": "लघुसम्पादनत्वेन अङ्कितं करोतु", "right-move": "पृष्ठं चाल्यताम्", "right-move-subpages": "उपपृष्ठैः सह पृष्ठं चालयतु", - "right-move-rootuserpages": "मूलयोजकपुष्ठानि चाल्यताम्", - "right-move-categorypages": "वर्गपृष्ठानि चाल्यताम्", - "right-movefile": "सञ्चिकाः चाल्यताम्", + "right-move-rootuserpages": "मूलयोजकपुष्ठानि चाल्यन्ताम्", + "right-move-categorypages": "वर्गपृष्ठानि चाल्यन्ताम्", + "right-movefile": "सञ्चिकाः चाल्यन्ताम्", "right-suppressredirect": "पृष्ठं यदा चालयति, तदा मूलपृष्ठात् प्रतिप्रेषणं मास्तु ।", "right-upload": "उपारोहण(upload)सञ्चिकाः", - "right-reupload": "वर्तमानसञ्चिकाः नवीनसञ्चिकाभिः परिवर्त्यताम्", - "right-reupload-own": "अन्येन उपारोहिताः (upload) सञ्चिकाः नवीनसञ्चिकाभिः परिवर्त्यताम्", - "right-reupload-shared": "विभक्तमाध्यमेन (shared media) स्थानीय-उपारोहिताः सञ्चिकाः नवीनसञ्चाकाभिः परिवर्त्यताम्", - "right-upload_by_url": "सर्वासङ्केतात् (URL) उपारोहिताः सञ्चिकाः", + "right-reupload": "वर्तमानसञ्चिकाः नवीनसञ्चिकाभिः परिवर्त्यन्ताम्", + "right-reupload-own": "अन्येन उपारोहिताः (upload) सञ्चिकाः नवीनसञ्चिकाभिः परिवर्त्यन्ताम्", + "right-reupload-shared": "विभक्तमाध्यमेन (shared media) स्थानीय-उपारोहिताः सञ्चिकाः नवीनसञ्चाकाभिः परिवर्त्यन्ताम्", + "right-upload_by_url": "सार्वसङ्केतात् (URL) उपारोहिताः सञ्चिकाः", "right-purge": "पृष्ठस्य उपस्मृतिं (cache) रिक्तीक्रियताम्", "right-autoconfirmed": "सार्वसङ्केत(IP)आधारितेन मूल्यनियन्त्रणेन सह अस्य सम्बन्धः नास्ति", "right-bot": "स्वसञ्चालितप्रणालित्वेन एतां स्वीक्रियताम्", "right-nominornewtalk": "सम्भाषणपृष्ठस्य लघुपरिवर्तनानां विषये मा सूच्यताम्", - "right-apihighlimits": "API प्रश्नेषु उन्नतसीमाः उपयोज्यताम्", - "right-writeapi": "योग्यस्य API इत्यस्य उपयोगं करोतु", - "right-delete": "पृष्ठानि अपाक्रियताम्", + "right-apihighlimits": "विदत्तसम्पर्कानुरूपविधेः (API) प्रश्नेषु उन्नतसीमाः उपयुज्यताम्", + "right-writeapi": "योग्यस्य विदत्तसम्पर्कानुरूपविधेः (API) उपयोगं करोतु", + "right-delete": "पृष्ठानि अपाक्रियन्ताम्", "right-bigdelete": "दीर्घेतिहासयुक्तपृष्ठानि अपाक्रियताम्", - "right-deletelogentry": "योग्यसंरक्षितावल्याः निवेशान् (entries) अपाक्रियताम्, अनपाक्रियतां च", - "right-deleterevision": "योग्यपृष्ठस्य संस्करणानि अपाक्रियताम्", - "right-deletedhistory": "अपाकृत-निवेशानाम् इतिहासं पश्यतु (तत्सम्बद्धपाठं विना)", - "right-deletedtext": "अपाकृतपाठाः, अपाकृतसंस्करणयोः परिवर्तनानि च पश्यतु", - "right-browsearchive": "अपाकृतपृष्ठानि अन्विष्यताम्", + "right-deletelogentry": "योग्यसंरक्षिताऽऽवल्याः प्रविष्टयः (entries) अपाक्रियन्ताम्, पुनः स्थाप्यन्तां च", + "right-deleterevision": "योग्यपृष्ठस्य संस्करणानि अपाक्रियन्ताम्", + "right-deletedhistory": "अपाकृत-प्रविष्टीनाम् (Entry) इतिहासं पश्यतु (तत्सम्बद्धपाठं विना)", + "right-deletedtext": "अपाकृतपाठस्य, अपाकृतसंस्करणस्य च परिवर्तनानि च पश्यतु", + "right-browsearchive": "अपाकृतपृष्ठानि अन्विष्यन्ताम्", "right-undelete": "इदं पृष्ठं न अपाक्रियताम्", - "right-suppressrevision": "प्रबन्धकैः निगूढितानि संस्करणानि पुनःपश्यतु, पुनस्थापयतु च", - "right-suppressionlog": "वैयक्तिकसंस्करणानि दृश्यताम्", - "right-block": "अस्य योजकस्य सम्पादनानि अवरुध्यताम्", - "right-blockemail": "ई-पत्रप्रेषयितुम् एनं योजकम् अवरुद्ध्यताम्", + "right-suppressrevision": "प्रबन्धकैः निगूहितानि, सम्मुखं स्थापितानि च विशिष्टसंस्करणानि पुनः पश्यतु, पुनस्थापयतु च", + "right-viewsuppressed": "अन्ययोजकैः गूहितं संस्कृरणं दृष्यताम्", + "right-suppressionlog": "वैयक्तिकसंस्करणानि दृश्यन्ताम्", + "right-block": "अस्य योजकस्य सम्पादनानि अवरुध्यन्ताम्", + "right-blockemail": "ई-पत्रप्रेषयितुम् एनं योजकम् अवरुद्ध्यन्ताम्", "right-hideuser": "प्रयोक्तृनाम अवरुध्यताम्, तत् अन्ययोजकेभ्यः गोप्यतां च", "right-ipblock-exempt": "स्वयम् अवरोधितं, समूहावरोधिम् अन्तर्जालसङ्केतम् (IP) अवगण्य अग्रे गच्छतु", "right-proxyunbannable": "प्रतिनिधीनां (of prxies) स्वयम्-अवरोधान् अवगण्य अग्रे गच्छतु", - "right-unblockself": "स्वं अनवरुध्यताम्", + "right-unblockself": "स्वम् अनवरुध्यताम्", "right-protect": "सुरक्षास्तरं परिवर्त्यतां, क्रमबद्धानि सुरक्षितपृष्ठानि सम्पाद्यतां च", - "right-editprotected": "\"{{int:protect-level-sysop}}\"-त्वेन संरक्षितानि पृष्ठानि सम्पाद्यताम्", - "right-editsemiprotected": "\"{{int:protect-level-autoconfirmed}}\"-त्वेन संरक्षितानि पृष्ठानि सम्पाद्यताम्", + "right-editprotected": "\"{{int:protect-level-sysop}}\"-त्वेन संरक्षितानि पृष्ठानि सम्पाद्यन्ताम्", + "right-editsemiprotected": "\"{{int:protect-level-autoconfirmed}}\"-त्वेन संरक्षितानि पृष्ठानि सम्पाद्यन्ताम्", + "right-editcontentmodel": "एकस्य पृष्ठस्य विषयोदाहरणं सम्पाद्यताम्", "right-editinterface": "योजकमाध्यमं सम्पाद्यताम्", - "right-editusercssjs": "अन्यस्य योजकस्य CSS, JavaScript सञ्चिकाः सम्पाद्यताम्", - "right-editusercss": "अन्यस्य योजकस्य CSS सञ्चिकाः सम्पाद्यताम्", - "right-edituserjs": "अन्यस्य योजकस्य JavaScript सञ्चिकाः सम्पाद्यताम्", - "right-editmyusercss": "स्वस्य CSS सञ्चिकाः सम्पाद्यताम्", - "right-editmyuserjs": "स्वस्य JavaScript सञ्चिकाः सम्पाद्यताम्", - "right-viewmywatchlist": "स्वस्य अवेक्षणावलिः दृष्यताम्", - "right-editmywatchlist": "स्वस्य अवेक्षणावलिः सम्पाद्यताम् । अत्र ध्यातव्यं यत्, अन्यचेष्टाभिः विना अधिकारेण अत्र अन्यपुष्ठानि योजयितुम् अवसरः अस्ति ।", - "right-viewmyprivateinfo": "स्वस्य व्यक्तिगतसूचनाः दृश्यताम् (उदा. ई-पत्रसन्देशः, वास्तविकनाम)", - "right-editmyprivateinfo": "स्वस्य व्यक्तिगतसूचनाः सम्पाद्यताम् (उदा. ई-पत्रसन्देशः, वास्तविकनाम)", - "right-editmyoptions": "स्वस्य इष्टतमानि सम्पाद्यताम्", + "right-editusercssjs": "अन्यस्य योजकस्य CSS, JavaScript सञ्चिकाः सम्पाद्यन्ताम्", + "right-editusercss": "अन्यस्य योजकस्य CSS सञ्चिकाः सम्पाद्यन्ताम्", + "right-edituserjs": "अन्यस्य योजकस्य JavaScript सञ्चिकाः सम्पाद्यन्ताम्", + "right-editmyusercss": "स्वस्य CSS सञ्चिकाः सम्पाद्यन्ताम्", + "right-editmyuserjs": "स्वस्य JavaScript सञ्चिकाः सम्पाद्यन्ताम्", + "right-viewmywatchlist": "स्वस्य अवेक्षणाऽऽवलिः दृष्यताम्", + "right-editmywatchlist": "स्वस्य अवेक्षणाऽऽवलिः सम्पाद्यताम् । अत्र ध्यातव्यं यत्, विना अधिकारेण अत्र अन्यपुष्ठानि योजयितुम् अवसरः अस्ति ।", + "right-viewmyprivateinfo": "स्वस्य व्यक्तिगतसूचनाः दृश्यन्ताम् (उदा. ई-पत्रसन्देशः, वास्तविकनाम)", + "right-editmyprivateinfo": "स्वस्य व्यक्तिगतसूचनाः सम्पाद्यन्ताम् (उदा. ई-पत्रसन्देशः, वास्तविकनाम)", + "right-editmyoptions": "स्वस्य इष्टतमानि सम्पाद्यन्ताम्", "right-rollback": "कस्मिंश्चित् पृष्ठे येन अन्तिमयोजकेन परिवर्तनं कृतं, तत् परिवर्तनं शीर्घ्रं पूर्ववत् करोतु", "right-markbotedits": "पूर्ववत् यानि सम्पादनानि कृतानि, तानि बॉट्-सम्पादनत्वेन अङ्कितं करोतु", "right-noratelimit": "वेगस्य सीमायाः कारणेन परिवर्तनं न भवेत्", - "right-import": "अन्यस्मात् विकि-जालस्थआनात् पृष्ठानि आयातं करोतु", + "right-import": "अन्यस्मात् विकि-जालस्थानात् पृष्ठानि आयातं करोतु", "right-importupload": "उपारोहिताभ्यः (upload) सञ्चिकाभ्यः पृष्ठानि आयातं करोतु", - "right-patrol": "अन्येषां सम्पादनानि निरिक्षितत्वेन अङ्क्यताम्", - "right-autopatrol": "स्वस्य सम्पादनानि निरिक्षितत्वेन अङ्क्यताम्", - "right-patrolmarks": "नूतनपरिवर्तनेषु निरिक्षित-अङ्कनं दृश्यताम्", + "right-patrol": "अन्येषां सम्पादनानि निरीक्षितत्वेन (patrolled) अङ्क्यन्ताम्", + "right-autopatrol": "स्वस्य सम्पादनानि निरीक्षितत्वेन अङ्क्यन्ताम्", + "right-patrolmarks": "नूतनपरिवर्तनेषु निरीक्षित-अङ्कनं दृश्यताम्", "right-unwatchedpages": "अदृष्टपृष्टानाम् आवलिः दृश्यताम्", - "right-mergehistory": "पृष्ठानाम् इतिहासम् एकीकरोतु", + "right-mergehistory": "पृष्ठानाम् इतिहासम् वलीयताम्", "right-userrights": "सर्वयोजकाधिकारः सम्पाद्यताम्", "right-userrights-interwiki": "अन्यविकि-जालस्थानानां योजकाधिकारः सम्पाद्यताम्", "right-siteadmin": "दत्तांशनिधिं किलतु, अकिलितं च करोतु", - "right-override-export-depth": "पञ्चस्तरपर्यन्तं संलग्नपुटानि निर्यातानि करोतु ।", - "right-sendemail": "अन्ययोजकेभ्यः विद्युन्मानपत्राणि प्रेषयतु ।", + "right-override-export-depth": "यानि पुष्ठानि पञ्चस्तरपर्यन्तं संलग्नानि सन्ति, तेषां सर्वेषां निर्यातं करोतु ।", + "right-sendemail": "अन्ययोजकेभ्यः ई-पत्रं पत्रं प्रेषयतु", "right-passwordreset": "निकुञ्चपुनारचितानां विद्युन्मानपत्राणाम् अवलोकनम् ।", "newuserlogpage": "प्रयोक्तृ-सृजन-सूचिका", "newuserlogpagetext": "अयं योजकनिर्माणास्य प्रवेशः ।", @@ -1118,6 +1151,7 @@ "recentchanges-label-minor": "इदं लघु सम्पादनम्", "recentchanges-label-bot": "बोट्-द्वारा कृतं सम्पादनमेतत्", "recentchanges-label-unpatrolled": "एतावता अस्य सम्पादनस्य परिशीलिनं नाभूत् ।", + "recentchanges-label-plusminus": "पृष्ठस्य आकारः एतावद्भिः बैट्स्-संख्याभिः परिवर्तितः", "recentchanges-legend-heading": "'''विकल्पविषयकम्'''", "rcnotefrom": "<strong>$2</strong> तः आरभ्य (<strong>$1</strong> पर्यन्तं) जातानि परिवर्तनानि अधः प्रदर्शितानि ।", "rclistfrom": "$3 $2 पश्चात् जातानि नूतनानि परिवर्तनानि दृश्यन्ताम्", @@ -1415,7 +1449,6 @@ "statistics": "साङ्ख्यिकी", "statistics-header-pages": "पुटसाङ्ख्यिकाः ।", "statistics-header-edits": "सङ्ख्यिकाः सम्पादयतु ।", - "statistics-header-views": "साङ्ख्यिकाः अवलोकयतु ।", "statistics-header-users": "योजकसाङ्ख्यिकाः ।", "statistics-header-hooks": "अन्यसाङ्ख्यिकाः ।", "statistics-articles": "आधेयपुटानि ।", @@ -1424,13 +1457,9 @@ "statistics-files": "उद्भारितसञ्चिकाः", "statistics-edits": "{{SITENAME}} व्यवस्थापनपर्यन्तं पुटसम्पादनानि ।", "statistics-edits-average": "प्रतिपुटं माध्यसम्पादनानि ।", - "statistics-views-total": "अवलोकनयोगः ।", - "statistics-views-total-desc": "असंवृत्तपुटानाम् अवलोकनानि । अपि च विशेषपुटानि नान्तर्गतानि ।", - "statistics-views-peredit": "प्रतिसम्पादनम् अवलोकनम् ।", "statistics-users": "पञ्जीकृतः [[Special:ListUsers|योजकः]]", "statistics-users-active": "सक्रियाः सदस्याः", "statistics-users-active-desc": "गतेषु {{PLURAL:$1|day|$1 दिनेषु}} सक्रियाः योजकाः ।", - "statistics-mostpopular": "अत्यवलोकितपुटानि ।", "pageswithprop": "प्रगुणविशेषयुतानि पृष्ठानि", "pageswithprop-legend": "प्रगुणविशेषयुतानि पृष्ठानि", "doubleredirects": "दुगुनी-अनुप्रेषिते", @@ -1465,7 +1494,6 @@ "uncategorizedtemplates": "अवर्गीकृताः प्रकृतयः ।", "unusedcategories": "अनुपयुक्ताः वर्गाः ।", "unusedimages": "अनुपयुक्तानि पुटाणी ।", - "popularpages": "प्रसिद्धानि पुटानि ।", "wantedcategories": "आवश्यकाः वर्गाः ।", "wantedpages": "आवश्यकपुटानि ।", "wantedpages-badtitle": "$1 परिणामनिरूपणे अमान्यशीर्षकम् ।", @@ -1514,7 +1542,6 @@ "querypage-disabled": "समाचरणकारणेन एतद्विशेषपुटं निष्क्रियम् ।", "booksources": "ग्रन्थस्रोतः", "booksources-search-legend": "ग्रन्थस्रोतः अन्विष्यताम्", - "booksources-go": "गम्यताम्", "booksources-text": "अधस्था आवली नूतनप्राचीनपुस्तकानां विक्रयकेन्द्रस्य अनुबन्धान् सूचयति । यत्र ते आवश्यकाः अन्यविषयाः अपि उपलभ्याः ।", "booksources-invalid-isbn": "दत्तं ISBN मान्यम् इति न भाति । मूलस्रोततः प्रतिकृतीः कर्तुं परिशीलयतु ।", "specialloguserlabel": "आचारी :", @@ -1632,7 +1659,7 @@ "wlheader-enotif": "विद्युन्मानपत्रस्य सूचनाः सक्रियाः ।", "wlheader-showupdated": "भवतः सन्दर्शनस्य पश्चात् परिवर्तितानि पुटानि स्थूलाक्षरैः निर्दिष्टानि ।", "wlnote": "अधस्तात् {{PLURAL:$1|'''1''' परिवर्तनमस्ति|अन्तिमानि '''$1''' परिवर्तनानि सन्ति}},{{PLURAL:$2|गते दिवसे|'''$2''' गतेषु दिवसेषु}}, , $3, $4. इति", - "wlshowlast": "अन्तिमाः $1 होराः, अन्तिमानि $2 दिनानि $3 दृश्यन्ताम्", + "wlshowlast": "अन्तिमाः $1 होराः, अन्तिमानि $2 दिनानि दृश्यन्ताम्", "watchlist-options": "अवेक्षणाऽऽवलेः विकल्पाः", "watching": "निरीक्षते...", "unwatching": "निरीक्षाम् अपाकरोति...", @@ -1679,7 +1706,6 @@ "delete-toobig": "अस्य पुटास्य सम्पादनेतिहासः$1तः अधिकः {{PLURAL:$1|पुनरावृत्तिः}} इति कारणेन बृहत् अस्ति । \n{{SITENAME}} इत्यस्य अकस्मात् प्रविदारणम् अवरोद्धुं तादृशपुटस्य अपमर्जनं निषिद्धम् ।", "delete-warning-toobig": " $1 {{PLURAL:$1|पुनरावृत्तिः|पुनरावृत्तयः}} अस्मिन् पुटे विसृतः सम्पादनेतिहासः ।", "rollback": "सम्पादनं निर्वर्तयतु ।", - "rollback_short": "प्रत्याहरणम् ।", "rollbacklink": "प्रत्याहरणं", "rollbacklinkcount": "$1 {{PLURAL:$1|सम्पादनम्|सम्पादनानि}} प्रत्याहरतु ।", "rollbacklinkcount-morethan": "$1 {{PLURAL:$1|सम्पादनम्|सम्पादनानि}} अधिकं प्रत्याहरतु ।", @@ -2085,18 +2111,14 @@ "import-rootpage-nosubpage": "मूलपुटस्य \"$1\" इति नामस्थाने उपपुटानि नानुमतानि ।", "importlogpage": "आयातसूचिका ।", "importlogpagetext": "अन्यविकितः सम्पादितेतिहाससहितानि प्रशासकानाम् आयातपुटानि ।", - "import-logentry-upload": "सञ्चिकाम् उत्तारयित्वा [[$1]] इत्यस्य आयातः कृतः ।", "import-logentry-upload-detail": "$1 {{PLURAL:$1|पुनरावृत्तिः}}", - "import-logentry-interwiki": "ट्रान्स्विकिकृतम् ।$1", "import-logentry-interwiki-detail": "$1 {{PLURAL:$1|पुनरावृत्तिः}} $2 इत्येतस्मात् ।", "javascripttest": "जावालिपिपरीक्षणम् ।", - "javascripttest-title": "$1 परीक्षाप्रचलति ।", "javascripttest-pagetext-noframework": "जावलिपिचालनपरीक्षार्थम् एतत्पुटम् आरक्षितम् ।", "javascripttest-pagetext-unknownframework": "अज्ञातपरीक्षाप्रक्रिया $1", "javascripttest-pagetext-frameworks": "अधो दत्तेषु कञ्चिदेकां परीक्षाप्रक्रियां चिनोतु : $1", "javascripttest-pagetext-skins": "अनेन सह परीक्षां सञ्चालयितुं काचित् त्वक् चिनोतु ।", "javascripttest-qunit-intro": "mediawiki.org. [$1 अभिलेखपरीक्षा] इत्यत्र पश्यतु ।", - "javascripttest-qunit-heading": "मिडियाविक्याः जवालिपेः Qघटकस्य परीक्षाप्रणाली ।", "tooltip-pt-userpage": "भवतः/भवत्याः योजकपृष्ठम्", "tooltip-pt-anonuserpage": "ऐपिसङ्केतार्थं योजकपुटं भवान् सम्पादयति एवम्..", "tooltip-pt-mytalk": "भवतः/भवत्याः सम्भाषणपृष्ठम्", @@ -2195,7 +2217,6 @@ "pageinfo-robot-policy": "चालकयन्त्रस्थितिः अन्विष्यताम्", "pageinfo-robot-index": "अङ्कनयोग्यम्", "pageinfo-robot-noindex": "अङ्कनायोग्यम्", - "pageinfo-views": "अवलोकनानां सङ्ख्या ।", "pageinfo-watchers": "पृष्ठावलोककानां सङ्ख्या ।", "pageinfo-redirects-name": "एतत् पृष्ठं प्रति पुनर्निर्दिश्यते", "pageinfo-subpages-name": "अस्य पृष्ठस्य उपपृष्ठानि", @@ -2627,7 +2648,6 @@ "exif-urgency-low": "मन्दम् ।$1", "exif-urgency-high": "उन्नतम् ($1)", "exif-urgency-other": "योजकनिरूपिता आद्यता : $1", - "watchlistall2": "सर्वाणि", "namespacesall": "सर्वाणि", "monthsall": "सर्वाणि", "confirmemail": "ईपत्रसङ्केतः प्रमाणीक्रियताम्", @@ -2699,7 +2719,6 @@ "watchlisttools-edit": "अवेक्षणाऽऽवलिः दृश्यतां, सम्पाद्यतां च", "watchlisttools-raw": "विवरणरहिता अवलोकनावलिः सम्पाद्यताम्", "signature": "[[{{ns:user}}:$1|$2]] ([[{{ns:user_talk}}:$1|सम्भाषणम्]])", - "unknown_extension_tag": "अज्ञातं वर्तमानसूत्रम् $1", "duplicate-defaultsort": "'''पूर्वसूचना''' \"$1\" इति पुरातनं मूलक्रमाङ्कनकुड्मलं विहाय \"$2\" इति नवीनं मूलक्रमाङ्कनकुण्डलत्वेन स्वयमेव नयति एतत् ।", "version": "आवृत्तिः", "version-extensions": "अनुस्थापितानि विस्तरणानि ।", @@ -2715,7 +2734,7 @@ "version-parser-function-hooks": "विन्यासकलापस्य आलम्बाः ।", "version-hook-name": "आलम्बस्य नाम ।", "version-hook-subscribedby": "सदस्यत्वम् अनेन प्राप्तम् ।", - "version-version": "(आवृत्तिः$1)", + "version-version": "($1)", "version-license": "अनुज्ञापत्रम्", "version-poweredby-credits": "इयं विकिः अनेन सञ्चालिता '''[https://www.mediawiki.org/ MediaWiki]''', स्वामित्वम् © 2001 - $1 $2 ।", "version-poweredby-others": "अन्य", @@ -2824,19 +2843,20 @@ "logentry-rights-rights-legacy": "$1, $3 इत्यस्मै समूहसदस्यतां पर्यवर्तयत्", "logentry-rights-autopromote": "$1 इत्ययं स्वचालितरूपेण $4 इत्यतः $5 इति यावत् पदोन्नतः", "rightsnone": "(कतम)", + "revdelete-summary": "सम्पादनसांक्षेपिक", + "feedback-adding": "पृष्ठे प्रतिस्पन्दः योजनीयः ...", + "feedback-bugcheck": "उत्तमम् परिशीलयतु यत् [ $1 known bugs] पूर्वमेव नासीत् इति ।", + "feedback-bugnew": "अहं परीक्षितवान् । नूतनदोषं सूचयतु ।", "feedback-bugornote": "यदि भवान् कस्याश्चित् तान्त्रिकसमस्यायाः विषये विशदीकर्तुम् इच्छति तर्हि [$1 मत्कुणसञ्चिकां करोतु ।]\nअन्यथा चेत् भवान् सरलप्रपत्रम् उपयोक्तुं शक्नोति । भवतः टीका योजकनाम्ना सह भवतः जालगवाक्षेन सह \"[$3 $2]\" इत्यस्मिन् पुटे योज्यते ।", - "feedback-subject": "विषय:", - "feedback-message": "संदेश:", "feedback-cancel": "निवर्तयते", - "feedback-submit": "प्रतिस्पन्दः प्रेष्यताम्", - "feedback-adding": "पृष्ठे प्रतिस्पन्दः योजनीयः ...", + "feedback-close": "समापित", "feedback-error1": "API इत्यस्मात् दोषः : अज्ञातः परिणामः ।", "feedback-error2": "दोषः : सम्पादनं निष्फलं जातम्", "feedback-error3": "दोषः : ए पि ऐ तः प्रतिस्पन्दः न प्राप्तः", + "feedback-message": "संदेश:", + "feedback-subject": "विषय:", + "feedback-submit": "उपस्थाप्यताम्", "feedback-thanks": "धन्यवादः ! भवतः प्रतिस्पन्दः \"[ $2 $1 ]\" पृष्ठाय प्रेषितः अस्ति ।", - "feedback-close": "समापित", - "feedback-bugcheck": "उत्तमम् परिशीलयतु यत् [ $1 known bugs] पूर्वमेव नासीत् इति ।", - "feedback-bugnew": "अहं परीक्षितवान् । नूतनदोषं सूचयतु ।", "searchsuggest-search": "अन्वेषणम्", "searchsuggest-containing": "विद्यन्ते......", "api-error-badaccess-groups": "भवान् अस्यां वीक्यां सञ्चिकाः उत्तारयितुम् नानुमतः ।", @@ -2889,5 +2909,24 @@ "duration-millennia": "$1 {{PLURAL:$1|सहस्राब्धः|सहस्राब्धाः}}", "expand_templates_output": "परिणामम्", "expand_templates_ok": "अस्तु", - "expand_templates_preview": "प्राग्दृश्यम् दर्श्यताम्" + "expand_templates_preview": "प्राग्दृश्यम् दर्श्यताम्", + "special-characters-group-latin": "ल्याटिन्", + "special-characters-group-latinextended": "ल्याटिन्-विस्तारितम्", + "special-characters-group-ipa": "ऐपिए", + "special-characters-group-symbols": "प्रतीक", + "special-characters-group-greek": "ग्रीक", + "special-characters-group-cyrillic": "सिरिलिक्", + "special-characters-group-arabic": "अरबी", + "special-characters-group-arabicextended": "अरबीविस्तारितम्", + "special-characters-group-persian": "पर्शियन्", + "special-characters-group-hebrew": "हिब्रू", + "special-characters-group-bangla": "वङ्गलिपि", + "special-characters-group-tamil": "तमिल्", + "special-characters-group-telugu": "तेलुगु", + "special-characters-group-sinhala": "सिंहल", + "special-characters-group-gujarati": "गुजराती", + "special-characters-group-devanagari": "देवनागरी", + "special-characters-group-thai": "थाई", + "special-characters-group-lao": "लाओ", + "special-characters-group-khmer": "खमेर" } |