summaryrefslogtreecommitdiff
path: root/languages/messages/MessagesSa.php
diff options
context:
space:
mode:
Diffstat (limited to 'languages/messages/MessagesSa.php')
-rw-r--r--languages/messages/MessagesSa.php187
1 files changed, 104 insertions, 83 deletions
diff --git a/languages/messages/MessagesSa.php b/languages/messages/MessagesSa.php
index 818cea89..15635a1d 100644
--- a/languages/messages/MessagesSa.php
+++ b/languages/messages/MessagesSa.php
@@ -172,13 +172,12 @@ $specialPageAliases = array(
);
$magicWords = array(
- 'redirect' => array( '0', '#पुनर्निदेशन', '#REDIRECT' ),
+ 'redirect' => array( '0', '#पुनर्निदेशन', '#अनुप्रेषित', '#REDIRECT' ),
'notoc' => array( '0', '__नैवअनुक्रमणी__', '__NOTOC__' ),
'nogallery' => array( '0', '__नैवसंक्रमणका__', '__NOGALLERY__' ),
'forcetoc' => array( '0', '__अनुक्रमणीसचते__', '__FORCETOC__' ),
'toc' => array( '0', '__अनुक्रमणी__', '__TOC__' ),
'noeditsection' => array( '0', '__नैवसम्पादनविभाग__', '__NOEDITSECTION__' ),
- 'noheader' => array( '0', '__नैवमुख्यशिर्षक__', '__NOHEADER__' ),
'currentmonth' => array( '1', 'अद्यमासे', 'CURRENTMONTH', 'CURRENTMONTH2' ),
'currentmonthname' => array( '1', 'अद्यमासेनाम', 'CURRENTMONTHNAME' ),
'currentmonthnamegen' => array( '1', 'अद्यमासेनामसाधारण', 'CURRENTMONTHNAMEGEN' ),
@@ -309,9 +308,6 @@ $messages = array(
'tog-shownumberswatching' => 'निरीक्षमाणानां योजकानां संख्या दर्श्यताम्',
'tog-oldsig' => 'विद्यमानं हस्ताङ्कनम्:',
'tog-fancysig' => 'हस्ताक्षराणि विकिपाठवत् सन्तु (स्वचालित-संबंधनेभ्यः रहितानि)।',
-'tog-externaleditor' => 'Use external editor by default (for experts only, needs special settings on your computer. [//www.mediawiki.org/wiki/Manual:External_editors More information.])',
-'tog-externaldiff' => 'अकथिते (बाइ डिफाल्ट् इति), बाह्य अंतरक्रमादेशं प्रयोजयतु (केवलेभ्यः निपुणेभ्यः, भवतः संगणके विशेषाः न्यासाः आवश्यकाः)।',
-'tog-showjumplinks' => '"इत्येतत् प्रति कूर्दयतु" इति संबंधनानि समर्थयतु।',
'tog-uselivepreview' => 'संपादनेन सहैव प्राग्दृश्यं दर्शयतु (जावालिपिः अपेक्ष्यते) (प्रयोगात्मकम्)।',
'tog-forceeditsummary' => 'सम्पादनसारांशः न ददामि चेत् तदा मां ज्ञापयतु।',
'tog-watchlisthideown' => 'मम सम्पादनानि अवेक्षणसूच्याः गोप्यन्ताम्।',
@@ -324,6 +320,7 @@ $messages = array(
'tog-diffonly' => 'आवृत्तिसु अंतरं दर्शयन् पुरातनाः आवृत्तयः मा दर्शयतु।',
'tog-showhiddencats' => 'निगूढाः वर्गाः दर्श्यन्ताम्',
'tog-norollbackdiff' => 'पूर्णप्रतिगमने कृते मा दर्शयतु तद् अंतरम्।',
+'tog-useeditwarning' => 'सम्पादनानन्तरं रक्षणेन विना पृष्ठत्यागावसरे स्मार्यताम्',
'underline-always' => 'सर्वदा',
'underline-never' => 'कदापि न',
@@ -424,7 +421,6 @@ The following {{PLURAL:$1|file is|$1 files are}} in the current category.',
'qbbrowse' => 'ब्राउस् इत्येतत् करोतु।',
'qbedit' => 'सम्पाद्यताम्',
'qbpageoptions' => 'इदं पृष्ठम्',
-'qbpageinfo' => 'प्रसंगः',
'qbmyoptions' => 'मम पृष्ठानि',
'qbspecialpages' => 'विशेषपृष्ठानि',
'faq' => 'बहुधा पृच्छ्यमानाः प्रश्नाः',
@@ -447,6 +443,7 @@ The following {{PLURAL:$1|file is|$1 files are}} in the current category.',
'namespaces' => 'नामाकाशानि',
'variants' => 'भिन्नरूपाणि',
+'navigation-heading' => 'मार्गणसूचिः',
'errorpagetitle' => 'दोषः',
'returnto' => '$1 इत्येतद् प्रति निवर्तताम्।',
'tagline' => '{{SITENAME}} इत्यस्मात्',
@@ -510,7 +507,7 @@ $1',
'pool-queuefull' => 'कुण्डपंक्तिः (पूल् क्यू इत्येषा) पूर्णा अस्ति।',
'pool-errorunknown' => 'अज्ञाता त्रुटिः',
-# All link text and link target definitions of links into project namespace that get used by other message strings, with the exception of user group pages (see grouppage) and the disambiguation template definition (see disambiguations).
+# All link text and link target definitions of links into project namespace that get used by other message strings, with the exception of user group pages (see grouppage).
'aboutsite' => '{{SITENAME}} इत्यस्य विषये',
'aboutpage' => 'Project:एतद्विषयकम्',
'copyright' => 'अस्य घटकानि $1 इत्यस्यान्तर्गतानि उपलब्धानि।',
@@ -520,7 +517,6 @@ $1',
'disclaimers' => 'प्रत्याख्यानम्',
'disclaimerpage' => 'Project:साधारणं प्रत्याख्यानम्',
'edithelp' => 'सम्पादनार्थं सहाय्यम्',
-'edithelppage' => 'Help:सम्पादनम्',
'helppage' => 'Help:आन्तर्यम्',
'mainpage' => 'मुख्यपृष्ठम्',
'mainpage-description' => 'मुख्यपृष्ठम्',
@@ -597,17 +593,6 @@ $1',
# General errors
'error' => 'दोषः',
'databaseerror' => 'दत्ताधारे दोषः',
-'dberrortext' => 'समंकाधार पृच्छायां वाक्यरचनात्रुटिरेका अभवत्।
-अनेन अस्माकं तन्त्रांशे त्रुटिरपि निर्दिष्टा स्यात्।
-अन्तिमा चेष्टिता समंकाधार-पृच्छा आसीत्:
-<blockquote><code>$1</code></blockquote>
- "<code>$2</code>" इत्यस्मात् फलनात्।
-समंकाधारे त्रुटिरासीत्: "<samp>$3: $4</samp>" इति।',
-'dberrortextcl' => 'समंकाधार पृच्छायां वाक्यरचना त्रुटिरेका अभवत्।
-अन्तिमा चेष्टिता समंकाधार पृच्छा आसीत् :
-"$1"
-"$2" इति फलनात्।
-समंकाधारे "$3:$4" इति त्रुटिर्जाता।',
'laggedslavemode' => 'प्राक्प्रबोधनम्:अस्मिन् पृष्ठे सद्योजातानि परिशोधनानि न स्युः ।',
'readonly' => 'दत्तधारः कीलितः',
'enterlockreason' => 'तन्त्रितीकरणस्य कारणं ददातु, अपि च आकलितं ददातु यत् तन्त्रणं कदा उद्घाट्यिष्यते।',
@@ -656,7 +641,6 @@ $1',
'viewyourtext' => "भवान् अस्य पृष्ठस्य स्रोतसि '''भवतः सम्पादनानि''' द्रष्टुं प्रतिलिपिं कर्तुं च अर्हति ।",
'protectedinterface' => 'इदं पृष्ठं तंत्रांशाय अन्तराफलकं ददाति, तथा च दुरुपयोगात् वारणाय सुरक्षितमस्ति ।',
'editinginterface' => "'''अवधीयताम्''' तन्त्रांशस्य विन्यासं यत् पृष्ठं रचयति तद् भवान् अधुना सम्पादयति । अत्र कृतानि परिवर्तनानि अन्येषाम् उपयोक्तॄणां पृष्ठविन्यासमपि परिवर्तयन्ति । अनुवादार्थम् [//translatewiki.net/wiki/Main_Page?setlang=sa translatewiki.net] स्थानीयतानयनपरियोजनायाः उपयोगः क्रियताम् ।",
-'sqlhidden' => '(निगूढा एसक्यूएल्- पृच्छा)',
'cascadeprotected' => 'इदं पृष्ठं संपादनात् सुरक्षितमस्ति, यतः इदं अधोलिखितानां {{PLURAL:$1| पृष्ठस्य|पृष्ठाणां}} सुरक्षा-सोपाने समाहितं वर्तते।
$2',
'namespaceprotected' => 'भवान् "$1" इति नामाकाशे विद्यमानान् पृष्ठान् परिवर्तितुं अनुमतिं न धारयति।',
@@ -679,16 +663,21 @@ $2',
# Login and logout pages
'logouttext' => "'''भवान् अधुना बहिरागतः ।'''
-भवान् {{SITENAME}} इत्येतत् अनामतया प्रयोक्तुं शक्नोति, अथवा भवान् तेनैव प्रयोक्तृनाम्ना, भिन्नप्रयोक्तृनाम्ना वा [[Special:UserLogin|पुनः प्रवेष्टुं शक्नोति]]।
+भवान् {{SITENAME}} इत्येतत् अनामतया प्रयोक्तुं शक्नोति, अथवा भवान् तेनैव प्रयोक्तृनाम्ना, भिन्नप्रयोक्तृनाम्ना वा <span class='plainlinks'>[$1 पुनः प्रवेष्टुं शक्नोति]</span>।
इदानीमपि कानिचन पृष्ठानि पूर्ववदेव दृश्येरन् । अस्य वारणाय विचरकस्य स्मृतिसञ्चयः रिक्तीक्रियताम् ।",
-'welcomecreation' => '==स्वागतम्‌, $1!==
-भवता सदस्यता प्राप्ता अस्ति।
-भवतः [[Special:Preferences|{{SITENAME}} इष्टतमानि]] इत्यस्य परिवर्तनं न विस्मर्यताम्।',
+'welcomeuser' => 'स्वागतं, हे $1!',
+'welcomecreation-msg' => 'भवतः लेखा रचिताऽस्ति।
+स्वकीयानां [[Special:Preferences|{{SITENAME}} इष्टतमानां]]. निगदनं मा विस्मर्यताम्।',
'yourname' => 'योजकनामन्:',
+'userlogin-yourname' => 'प्रयोक्तुः नाम',
+'userlogin-yourname-ph' => 'स्वकीयं प्रयोक्तृनाम दीयताम्',
'yourpassword' => 'कूटशब्दः',
+'userlogin-yourpassword-ph' => 'स्वकीयं कूटशब्दं दीयताम्',
+'createacct-yourpassword-ph' => 'कूटशब्दः प्रविश्यताम्',
'yourpasswordagain' => 'कूटशब्दः पुनः लिख्यताम् ।',
+'createacct-yourpasswordagain-ph' => 'कूटशब्दः पुनः प्रविश्यताम्',
'remembermypassword' => 'अस्मिन् सङ्गणके मम प्रवेशः स्मर्यताम् (अधिकतमम् $1 {{PLURAL:$1|दिनम्|दिनानि}})',
-'securelogin-stick-https' => 'प्रवेशोपरान्तं एचटीटीपीएस(HTTPS) इत्यनेन सह संबद्धः तिष्ठतु।',
+'userlogin-remembermypassword' => 'अहं प्रविष्टमेव तिष्ठेयम्',
'yourdomainname' => 'भवतः प्रक्षेत्रम्:',
'password-change-forbidden' => 'अस्यां विक्यां निकुञ्चं परिवर्तयितुं न शक्नोति ।',
'externaldberror' => 'तत्र प्रमाणीकरण समंकाधारे त्रुटिर्जाता, अथवा भवान् स्वकीयां बाह्य-लेखां अद्यतनीकर्तुं अनुमतिं न धारयति।',
@@ -700,14 +689,19 @@ $2',
'logout' => 'निर्गमनम्',
'userlogout' => 'निर्गमनम्',
'notloggedin' => 'नैव प्रविष्टः',
+'userlogin-noaccount' => 'सदस्यता नास्ति किम्?',
'nologin' => 'पूर्वमेव योजकः नास्ति किम् ? $1।',
'nologinlink' => 'सदस्यता प्राप्यताम्',
'createaccount' => 'सदस्यता प्राप्यताम्',
'gotaccount' => 'पूर्वमेव योजकः अस्ति किम् ? $1।',
'gotaccountlink' => 'प्रविश्यताम्',
'userlogin-resetlink' => 'प्रवेशविवरणानि विस्मृतानि किम् ?',
+'userlogin-helplink' => '[[{{MediaWiki:helplogin-url}}|प्रवेशनार्थं सहायता]]',
+'createacct-join' => 'स्वकीया सूचना अधस्तात् प्रवेश्यताम्।',
'createaccountmail' => 'ईपत्रद्वारा',
'createaccountreason' => 'कारणम्',
+'createacct-reason' => 'कारणम्',
+'createacct-reason-ph' => 'भवान् अन्यां लेखां किमर्थं रचितुमिच्छसि?',
'badretype' => 'भवता प्रदत्ते कूटशब्दे न खलु समाने स्तः। कृपया पुनः लिखतु।',
'userexists' => 'भवतः प्रदत्तः प्रयोक्तृनाम अन्येन प्रयुज्यमानम् अस्ति। कृपया अन्यदेकं प्रयोक्तृनाम चिनोतु।',
'loginerror' => 'प्रवेशने प्रमादः',
@@ -787,6 +781,7 @@ You may ignore this message, if this account was created in error.',
# Email sending
'php-mail-error-unknown' => 'पीएच्पी इत्येतस्य mail() फलने अज्ञाता काऽपि त्रुटिर्जाता।',
'user-mail-no-addy' => 'ईपत्रसङ्केतं विना ईपत्रप्रेषणस्य प्रयासः कृतः ।',
+'user-mail-no-body' => 'भवता खलु विद्युत्पत्रं रिक्ततया अथवा अतिलघुरूपेण प्रेषितुं चेष्टितम्।',
# Change password dialog
'resetpass' => 'कूटशब्दः परिवर्त्यताम्',
@@ -798,7 +793,7 @@ You may ignore this message, if this account was created in error.',
'newpassword' => 'नूतनः कूटशब्दः',
'retypenew' => 'नूतनः कूटशब्दः पुनः लिख्यताम्:',
'resetpass_submit' => 'कूटशब्दः योज्यतां प्रविश्यतां च',
-'resetpass_success' => 'भवतः कूटशब्दः सफलतया परिवर्तितः!
+'changepassword-success' => 'भवतः कूटशब्दः सफलतया परिवर्तितः!
अधुना भवान् प्रवेश्यते ...',
'resetpass_forbidden' => 'कूटशब्दाः परिवर्तयितुं न शक्यन्ते',
'resetpass-no-info' => 'भवता एतत्पृष्ठं प्रत्यक्षतया सम्प्राप्तुं प्रवेशः अवश्यमेव कर्त्तव्यः।',
@@ -810,10 +805,8 @@ You may ignore this message, if this account was created in error.',
# Special:PasswordReset
'passwordreset' => 'कूटशब्द पुनःस्थापनम्',
-'passwordreset-text' => 'भवतः सदस्यताविवरणानि ईपत्रद्वारा प्राप्तुम् इदं प्रपत्रं पूर्यताम् ।',
'passwordreset-legend' => 'कूटशब्द पुनःस्थापनम्',
'passwordreset-disabled' => 'अस्मिन् विक्यां कूटशब्द पुनःस्थापनं असमर्थीकृतमस्ति।',
-'passwordreset-pretext' => '{{PLURAL:$1| |समंकेषु एकम् अधस्यात् प्रविष्टीकरोतु।}}',
'passwordreset-username' => 'योजकनामन्:',
'passwordreset-domain' => 'क्षेत्रम्:',
'passwordreset-capture' => 'फलितरूपम् ईपत्रं किं दृश्यते ?',
@@ -842,6 +835,7 @@ $2
'changeemail-oldemail' => 'प्रचलितः विद्युन्मानपत्रसङ्केतः ।',
'changeemail-newemail' => 'नूतनः विद्युन्मानसङ्केतः ।',
'changeemail-none' => 'असत्',
+'changeemail-password' => 'भवतः {{SITENAME}} कूटशब्दः:',
'changeemail-submit' => 'विद्युन्मानपत्रसङ्केतं परिवर्तयतु ।',
'changeemail-cancel' => 'निवर्तयते',
@@ -1014,7 +1008,6 @@ $2
'template-protected' => '(संरक्षितम्)',
'template-semiprotected' => '(अर्धसंरक्षितम्)',
'hiddencategories' => 'इदं पृष्ठं {{PLURAL:$1|1 निगूढे वर्गे |$1 निगूढेषु वर्गेषु}} अन्यतमं विद्यते :',
-'nocreatetitle' => 'पुटनिर्माणं नियतम् ।',
'nocreatetext' => '{{SITENAME}} नूतनपुटनिर्माणस्य क्षमता नियता । वर्तमानापुटानां सम्पादनार्थं निर्गच्छतु । अथवा [[Special:UserLogin|log in or create an account]].',
'nocreate-loggedin' => 'नूतनपुटनिर्मार्थम् अनुमतिः नास्ति ।',
'sectioneditnotsupported-title' => 'विभागसम्पादनं न पोषितम् ।',
@@ -1037,6 +1030,16 @@ $2
'edit-already-exists' => 'नूतनं पृष्ठं स्रष्टुं नापारयत्।
इदं पूर्वे एव विद्यते।',
'defaultmessagetext' => 'सन्देशपाठं स्थिरयतु ।',
+'invalid-content-data' => 'अमान्यः सामग्रीदत्तांशः',
+'content-not-allowed-here' => '[[$2]] इति पृष्ठे "$1" सामग्री अनुमता नास्ति।',
+'editwarning-warning' => 'अस्मात् पृष्ठात् गमनेन अत्र भवता कृतानि परिवर्तनानि निष्फलानि भवेयुः ।
+भवता यदि प्रविष्टं तर्हि मम इष्टतमानि इत्यत्र अस्मिन् विभागे सम्पादनेन एषः प्रबोधः यथा न आगच्छेत् तथा कर्तुं शक्यते ।',
+
+# Content models
+'content-model-wikitext' => 'विकिपाठः',
+'content-model-text' => 'शुद्धपाठः',
+'content-model-javascript' => 'जावालिपिः',
+'content-model-css' => 'सी-एस्-एस्',
# Parser/template warnings
'expensive-parserfunction-warning' => "'''प्रबोधः :''' अस्मिन् पृष्ठे प्रभूतानि जटिलानि पार्सर्-फ़ंक्शन्-आह्वानानि सन्ति।
@@ -1252,7 +1255,6 @@ You can still [$1 view this revision]",
'searchmenu-legend' => 'अन्वेषणस्य विकल्पाः ।',
'searchmenu-exists' => 'अस्मिन् विकिमध्ये "[[:$1]]"नामकं पृष्ठं विद्यते।',
'searchmenu-new' => "'''अस्यां विक्यां \"[[:\$1]]\" इति पृष्ठं सृज्यताम्!'''",
-'searchhelp-url' => 'Help: साहाय्यम् : आधेयाः ।',
'searchmenu-prefix' => '[[Special:PrefixIndex/$1|एतदुपसर्गयुक्तपुटं पश्यतु ]]',
'searchprofile-articles' => 'आन्तर्यम्',
'searchprofile-project' => 'सहायता प्रकल्पपृष्ठानि च',
@@ -1298,15 +1300,6 @@ You can still [$1 view this revision]",
अश्मिन् समये भवान् गूगल माध्यमेन अन्वेषणं कर्तुं शक्नोति
स्मरयतु यत् {{SITENAME}} इति स्थलस्य क्रमाङ्का नैव अद्यातना इति सोच्यते।',
-# Quickbar
-'qbsettings' => 'शीघ्रपट',
-'qbsettings-none' => 'नास्ति',
-'qbsettings-fixedleft' => 'बामे स्थापितः',
-'qbsettings-fixedright' => 'दक्षिणे स्थापितः',
-'qbsettings-floatingleft' => 'वामप्लवनम् ।',
-'qbsettings-floatingright' => 'दक्षिणे प्लवनम् ।',
-'qbsettings-directionality' => 'निश्चितम् । ते भाषालिप्याः दिशात्मकतानुसारं भवति ।',
-
# Preferences page
'preferences' => 'इष्टतमानि',
'mypreferences' => 'मम इष्टतमानि',
@@ -1339,7 +1332,6 @@ You can still [$1 view this revision]",
'resetprefs' => 'असंरक्षितानि परिवर्तनानि विलुप्यन्ताम्',
'restoreprefs' => 'समग्राः व्यवस्थादय व्यवस्थानुसारं पुनः संरक्ष्यताम्',
'prefs-editing' => 'सम्पादनम्',
-'prefs-edit-boxsize' => 'सम्पादनकोष्ठस्य आकारः ।',
'rows' => 'पंक्ति',
'columns' => 'अध: पंक्त्याः',
'searchresultshead' => 'अन्वेषणम्',
@@ -1350,7 +1342,6 @@ You can still [$1 view this revision]",
'recentchangesdays-max' => 'अधिकतम $1 {{PLURAL:$1|दिवसः|दिवसानि}}',
'recentchangescount' => 'सम्पादन संख्यकानि व्यवस्थानुसारेण दृश्यतु:',
'prefs-help-recentchangescount' => 'अत्र सद्यः परिवर्तनानि, पुटेतिहासाः, प्रवेशाः च अन्तर्गताः ।',
-'prefs-help-watchlist-token' => 'अत्र रहस्यकुञ्चिकया पूरणेन भवतः नीरीक्षावल्यां RSS पूरितं भवति । रहस्यकुञ्चिकां यः जानाति तेन भवतः निरीक्षावली दृष्टुं शक्यते । अतः कृपया सुरक्षमौल्यं चिनोतु । अत्र यादृच्छया निर्मितं मौल्यं भवान् $1 द्वारा पश्यति ।',
'savedprefs' => 'आद्यताः संरक्षिताः ।',
'timezonelegend' => 'समय मण्डल:',
'localtime' => 'स्थानीय समय:',
@@ -1380,7 +1371,6 @@ You can still [$1 view this revision]",
'prefs-common-css-js' => 'सर्वावरणानां कृते विभक्त सि.एस्.एस्./ जावालिपिः ।',
'prefs-reset-intro' => 'आद्यतानां पुनर्निदेशार्थम् एतत्पुटम् उपयोक्तुं शकोति । एतत् अकृतं न भवति ।',
'prefs-emailconfirm-label' => 'विद्युन्मानसङ्केतस्य दृढीकरणम् ।',
-'prefs-textboxsize' => 'सम्पादनकोष्ठस्य आकारः ।',
'youremail' => 'ईपत्रसङ्केतः',
'username' => 'योजकनामन्:',
'uid' => 'प्रयोक्तृ-क्रमांकः :',
@@ -1535,12 +1525,13 @@ You can still [$1 view this revision]",
'right-sendemail' => 'अन्ययोजकेभ्यः विद्युन्मानपत्राणि प्रेषयतु ।',
'right-passwordreset' => 'निकुञ्चपुनारचितानां विद्युन्मानपत्राणाम् अवलोकनम् ।',
+# Special:Log/newusers
+'newuserlogpage' => 'प्रयोक्तृ-सृजन-सूचिका',
+'newuserlogpagetext' => 'अयं योजकनिर्माणास्य प्रवेशः ।',
+
# User rights log
'rightslog' => 'प्रयोक्तृ-अधिकार-सूचिका',
'rightslogtext' => 'अयं योजकाधिकारस्य परिवर्तनकुञ्चः ।',
-'rightslogentry' => '$2 - $3 तः $1 सामूहिकसदस्यत्वं परिवर्तितम् ।',
-'rightslogentry-autopromote' => '$2 तः $3 स्वयम् उन्नतीकृतम् ।',
-'rightsnone' => '(कतम)',
# Associated actions - in the sentence "You do not have permission to X"
'action-read' => 'एतत्पुटं पठतु ।',
@@ -1620,7 +1611,6 @@ You can still [$1 view this revision]",
'recentchangeslinked-feed' => 'पृष्ठ-सम्बन्धितानि परिवर्तनानि',
'recentchangeslinked-toolbox' => 'पृष्ठसम्बद्धानि परिवर्तनानि',
'recentchangeslinked-title' => '"$1" इत्यस्मिन् जातानि परिवर्तनानि',
-'recentchangeslinked-noresult' => 'निर्दिष्टे अवधौ सम्बद्धे पृष्ठे कोपि परिवर्तनं न जातम् ।',
'recentchangeslinked-summary' => "एषा विशेषपृष्ठसम्बद्धेषु पॄष्ठेषु अथवा वर्गविशेषे अन्तर्भूतेषु पृष्ठेषु सद्योजातानां परिवर्तनानाम् आवलिः।
[[Special:Watchlist|भवतः अवेक्षणसूच्यां]] विद्यमानानि पृष्ठानि '''स्थूलाक्षरैः''' दर्शितानि।",
@@ -1768,6 +1758,7 @@ URL मान्यम् अभिगम्यं वेति परिशी
'backend-fail-notsame' => '$1 मध्ये काचित् अज्ञातसञ्चिका पूर्वमेवास्ति ।',
'backend-fail-invalidpath' => '$1 मान्यः सङ्ग्रहपथः न ।',
'backend-fail-delete' => '$1 सञ्चिकां परिमर्जितुं नैव शक्यते ।',
+'backend-fail-describe' => '"$1" इति सञ्चिकार्थं प्रदत्तांशं परिवर्तयितुं नाशक्नोत्।',
'backend-fail-alreadyexists' => '$1 इति सञ्चिक पूर्वमेव वर्तते ।',
'backend-fail-store' => '$1 सञ्चिकां $2 मध्ये सङ्ग्रहितुं नैव शक्यते ।',
'backend-fail-copy' => '$1 सञ्चिकां $2 मध्ये प्रतिकृतिः कर्तुं नैव शक्यते ।',
@@ -1846,7 +1837,6 @@ See https://www.mediawiki.org/wiki/Manual:Image_Authorization.',
'http-read-error' => 'HTTP पठनदोषः।',
'http-timed-out' => 'HTTP अभ्यर्थनं कालातीतम् ।',
'http-curl-error' => 'दोषाहरणस्य URL: $1',
-'http-host-unreachable' => 'URL प्राप्तुं न शक्यते ।',
'http-bad-status' => 'HTTP : $1 $2अभ्यर्थने समस्या आसीत् ।',
# Some likely curl errors. More could be added from <http://curl.haxx.se/libcurl/c/libcurl-errors.html>
@@ -1999,11 +1989,8 @@ See https://www.mediawiki.org/wiki/Manual:Image_Authorization.',
'statistics-users-active-desc' => 'गतेषु {{PLURAL:$1|day|$1 दिनेषु}} सक्रियाः योजकाः ।',
'statistics-mostpopular' => 'अत्यवलोकितपुटानि ।',
-'disambiguations' => 'द्वैधीभावरहितपुटानाम् अनुबन्धितपुटानि ।',
-'disambiguationspage' => 'Template:असन्दिग्धम्',
-'disambiguations-text' => 'अधो निदेशितपुटानि असन्धिग्धपुटेन अनुबन्धितानि ।
-एतानि यथार्थविषैः योजनीयानि । <br />
-यदि कोऽपि पुटेन प्रकृतिं प्रयोजयति यः [[MediaWiki:Disambiguationspage]] इत्यनेन अनुबद्धः ससन्दिग्धपुटम् इति उच्यते ।',
+'pageswithprop' => 'प्रगुणविशेषयुतानि पृष्ठानि',
+'pageswithprop-legend' => 'प्रगुणविशेषयुतानि पृष्ठानि',
'doubleredirects' => 'दुगुनी-अनुप्रेषिते',
'doubleredirectstext' => 'एतत्पुटं तेषां पुटानां सूची अस्ति यानि अन्यपुनर्निदेशितपुटानि प्रति पुनरिदेशितानि सन्ति ।
@@ -2177,10 +2164,6 @@ See https://www.mediawiki.org/wiki/Manual:Image_Authorization.',
'activeusers-hidesysops' => 'प्रशासकान् गोपयतु ।',
'activeusers-noresult' => 'योजकः न प्राप्तः ।',
-# Special:Log/newusers
-'newuserlogpage' => 'प्रयोक्तृ-सृजन-सूचिका',
-'newuserlogpagetext' => 'अयं योजकनिर्माणास्य प्रवेशः ।',
-
# Special:ListGroupRights
'listgrouprights' => 'योजकसमूहाधिकाराः ।',
'listgrouprights-summary' => 'अधोदत्ता विकिपरिभाषितस्य सङ्गताभिगम्यताधिकारैः सहिता योजकसमूहस्य आवली । [[{{MediaWiki:Listgrouprights-helppage}}|additional information]]',
@@ -2255,10 +2238,9 @@ See https://www.mediawiki.org/wiki/Manual:Image_Authorization.',
'unwatchthispage' => 'अवलोकनेन अलम् ।',
'notanarticle' => 'न आधेयं पुटम् ।',
'notvisiblerev' => 'अन्ययोजकेन कृतम् अवतरणम् अपमर्जितम् ।',
-'watchnochange' => 'दर्शितावधौ अवलोकितपदार्थाः न सम्पादिताः ।',
'watchlist-details' => '{{PLURAL:$1|$1 पृष्ठं|$1 पृष्ठानि}} भवतः अवेक्षणसूच्यां सन्ति, सम्भाषणपृष्ठानि नात्र गणितानि।',
-'wlheader-enotif' => '* विद्युन्मानपत्रस्य सूचनाः सक्रियाः ।',
-'wlheader-showupdated' => '* भवतः सन्दर्शनस्य पश्चात् परिवर्तितानि पुटानि स्थूलाक्षरैः निर्दिष्टानि ।',
+'wlheader-enotif' => 'विद्युन्मानपत्रस्य सूचनाः सक्रियाः ।',
+'wlheader-showupdated' => 'भवतः सन्दर्शनस्य पश्चात् परिवर्तितानि पुटानि स्थूलाक्षरैः निर्दिष्टानि ।',
'watchmethod-recent' => 'अवलोकितपुटानां सद्यः सम्पादनस्य परीक्षणम् ।',
'watchmethod-list' => 'सद्यः सम्पादनार्थम् अवलोकितपुटानां परीक्षणम् ।',
'watchlistcontains' => 'भवतः अवलोकनावली $1 युक्तास्ति ।{{PLURAL:$1|page|pages}}.',
@@ -2274,15 +2256,48 @@ See https://www.mediawiki.org/wiki/Manual:Image_Authorization.',
'enotif_mailer' => '{{SITENAME}} सूचितः विद्युन्मानपत्रप्रेषकः ।',
'enotif_reset' => 'सन्दर्शितानि इति सर्वपुटानि अङ्कयतु ।',
-'enotif_newpagetext' => 'इदम् एकं नवीनपृष्ठम्',
'enotif_impersonal_salutation' => '{{SITENAME}} योजक',
-'changed' => 'परिवर्तितम् ।',
-'created' => 'सृष्टम् ।',
-'enotif_subject' => '{{SITENAME}} $ पुटशीर्षकं $ परिवर्तितम्$ इत्यनेन ।',
+'enotif_subject_deleted' => '{{SITENAME}} पृष्ठं $1 इत्येतत् {{gender:$2 इत्यनेन|$2 इत्यनया}} अपाकृतमस्ति।',
+'enotif_subject_created' => '{{SITENAME}} पृष्ठं $1 इत्येतत् {{gender:$2 इत्यनेन|$2 इत्यनया}} रचितमस्ति',
+'enotif_subject_moved' => '{{SITENAME}} पृष्ठं $1 इत्येतत् {{gender:$2 इत्यनेन|$2 इत्यनया}} चालितमस्ति',
+'enotif_subject_restored' => '{{SITENAME}} पृष्ठं $1 इत्येतत् {{gender:$2 इत्यनेन|$2 इत्यनया}} पुनःस्थापितमस्ति',
+'enotif_subject_changed' => '{{SITENAME}} पृष्ठं $1 इत्येतत् {{gender:$2 इत्यनेन|$2 इत्यनया}} परिवर्तितमस्ति।',
+'enotif_body_intro_deleted' => '{{SITENAME}} पृष्ठं $1 इत्येतत् $PAGEEDITDATE इति दिनाङ्के {{gender:$2 इत्यनेन|$2 इत्यनया}} अपाकृतमस्ति, $3 इत्येतत् दृश्यताम्।',
+'enotif_body_intro_created' => '{{SITENAME}} पृष्ठं $1 इत्येतत् $PAGEEDITDATE इति दिनाङ्के {{gender:$2 इत्यनेन|$2 इत्यनया}} रचितमस्ति, वर्तमानावृत्त्यर्थे $3 इत्येतत् दृश्यताम्।',
+'enotif_body_intro_moved' => '{{SITENAME}} पृष्ठं $1 इत्येतत् $PAGEEDITDATE इति दिनाङ्के {{gender:$2 इत्यनेन|$2 इत्यनया}} चालितमस्ति, वर्तमानावृत्त्यर्थे $3 इत्येतत् दृश्यताम्।',
+'enotif_body_intro_restored' => '{{SITENAME}} पृष्ठं $1 इत्येतत् $PAGEEDITDATE इति दिनाङ्के {{gender:$2 इत्यनेन|$2 इत्यनया}} पुनःस्थापितमस्ति, वर्तमानावृत्त्यर्थे $3 इति दृश्यताम्।',
+'enotif_body_intro_changed' => '{{SITENAME}} पृष्ठं $1 इत्येतत् $PAGEEDITDATE इति दिनाङ्के {{gender:$2 इत्यनेन|$2 इत्यनया}} परिवर्तितमस्ति, वर्तमानावृत्त्यर्थे $3 इत्येतत् दृश्यताम्।',
'enotif_lastvisited' => 'भवतः पूवसन्दर्शनस्य पश्चात् सवृत्तपरिवर्तनार्थं $1 पश्यतु ।',
'enotif_lastdiff' => 'एतत्परिवर्तनं दृष्टुं $1 पश्यतु ।',
'enotif_anon_editor' => 'अनामकः योजकः $1',
-'enotif_body' => 'आत्मीय $ अवलोकनबन्धो',
+'enotif_body' => 'Dear $WATCHINGUSERNAME,
+
+$PAGEINTRO $NEWPAGE
+
+Editor\'s summary: $PAGESUMMARY $PAGEMINOREDIT
+
+Contact the editor:
+mail: $PAGEEDITOR_EMAIL
+wiki: $PAGEEDITOR_WIKI
+
+There will be no other notifications in case of further activity unless you visit this page. You could also reset the notification flags for all your watched pages on your watchlist.
+
+ Your friendly {{SITENAME}} notification system
+
+--
+To change your e-mail notification settings, visit
+{{canonicalurl:{{#special:Preferences}}}}
+
+To change your watchlist settings, visit
+{{canonicalurl:{{#special:EditWatchlist}}}}
+
+To delete the page from your watchlist, visit
+$UNWATCHURL
+
+Feedback and further assistance:
+{{canonicalurl:{{MediaWiki:Helppage}}}}',
+'created' => 'सृष्टम् ।',
+'changed' => 'परिवर्तितम् ।',
# Delete
'deletepage' => 'पृष्ठं निराकरोतु।',
@@ -2624,12 +2639,9 @@ $1 इत्यस्य अवरोधस्य कारणं तु "$2"
$2 इति प्रकारस्य अवरोधं कर्तुं शक्यते यत् अनवरोधमिच्छति ।',
'ip_range_invalid' => 'अमान्यः ऐपिप्रकारः',
'ip_range_toolarge' => '/$1 तः अधिकं वृहत्प्रकारकः अवरोधः नानुमतः ।',
-'blockme' => 'माम् अवरुणद्धु ।',
'proxyblocker' => 'प्रतिहस्तकः अवरोधकः ।',
-'proxyblocker-disabled' => 'अयं कार्यकलापः निष्क्रियः ।',
'proxyblockreason' => 'भवतः ऐपि सङ्केतः अवरुद्धः यतः अयं कश्चन मुक्तप्रतिहस्तकः ।
अन्तर्जालसेवादायकं सम्पर्कयतु गभीरायाः सुरक्षासमस्यायाः विषये सूचयतु च',
-'proxyblocksuccess' => 'समापित ।',
'sorbsreason' => 'DNSBL उपयोगः {{SITENAME}} कृतस्य भवतः ऐपिसङ्केतः मुक्तप्रतिहस्तकः इति आवलीगतः',
'sorbs_create_account_reason' => 'DNSBL उपयुक्तः {{SITENAME}} अतः भवतः ऐपिसङ्केतः अवरुद्धः यतः अयं मुक्तप्रतिहस्तकः इति आवलीगतः । अतः भवान् योजकस्थानं निर्मातुं न शक्नोति ।',
'cant-block-while-blocked' => 'अन्ययोजकान् अवरोद्धुं भवान् नैव शक्नोति यतः भवान् अवरुद्धः ।',
@@ -2738,6 +2750,7 @@ $2 इति प्रकारस्य अवरोधं कर्तुं
'immobile-target-namespace-iw' => 'पुटचालनार्थम् अन्तर्विक्यानुबन्धः मान्यं लक्ष्यं न ।',
'immobile-source-page' => 'एतत्पुटं चालनयोग्यं न ।',
'immobile-target-page' => 'तत् लक्षितशीर्षकं प्रति चालयितुं न शक्यते ।',
+'bad-target-model' => 'अभीष्टगन्तव्ये तु भिन्नमेकं सामग्रीप्रतिमानं प्रयुज्यते। $1 इत्यस्य $2 इत्यस्मिन् परिवर्तनं न शक्यम्।',
'imagenocrossnamespace' => 'सञ्चिकां अनामस्थाने स्थानान्तरितं कर्तुं नैव शक्यते ।',
'nonfile-cannot-move-to-file' => 'असञ्चिकायाः सञ्चिकानामस्थाने स्थानान्तरं न शक्यते ।',
'imagetypemismatch' => 'नूतपुटविस्तारः तस्य प्रकाण सह मेलं न प्राप्नोति ।',
@@ -2858,7 +2871,6 @@ $2 इति प्रकारस्य अवरोधं कर्तुं
# JavaScriptTest
'javascripttest' => 'जावालिपिपरीक्षणम् ।',
-'javascripttest-disabled' => 'विक्याम् अयं क्रियाकलापः निष्क्रियः ।',
'javascripttest-title' => '$1 परीक्षाप्रचलति ।',
'javascripttest-pagetext-noframework' => 'जावलिपिचालनपरीक्षार्थम् एतत्पुटम् आरक्षितम् ।',
'javascripttest-pagetext-unknownframework' => 'अज्ञातपरीक्षाप्रक्रिया $1',
@@ -2974,6 +2986,7 @@ $2 इति प्रकारस्य अवरोधं कर्तुं
'pageinfo-default-sort' => 'संविभागकीलकं पूर्वनिर्दिष्टं क्रियताम्',
'pageinfo-length' => 'पृष्ठदैर्घ्यम् (बैट्स्द्वारा)',
'pageinfo-article-id' => 'पृष्ठाभिज्ञापकम्',
+'pageinfo-language' => 'पृष्ठसामग्र्याः भाषा',
'pageinfo-robot-policy' => 'चालकयन्त्रस्थितिः अन्विष्यताम्',
'pageinfo-robot-index' => 'अङ्कनयोग्यम्',
'pageinfo-robot-noindex' => 'अङ्कनायोग्यम्',
@@ -2993,14 +3006,22 @@ $2 इति प्रकारस्य अवरोधं कर्तुं
'pageinfo-magic-words' => 'मान्त्रिक{{PLURAL:$1|शब्दः|शब्दाः}} ($1)',
'pageinfo-hidden-categories' => 'गोपित{{PLURAL:$1|वर्गः|वर्गाः}} ($1)',
'pageinfo-templates' => 'समायोजित{{PLURAL:$1|फलकम्|फलकानि}} ($1)',
+'pageinfo-toolboxlink' => 'पृष्ठसूचनाः',
+'pageinfo-redirectsto' => 'इत्यत्र अनुप्रेष्यते',
+'pageinfo-redirectsto-info' => 'सूचना',
+'pageinfo-contentpage' => 'सामग्रीपृष्ठवत् गण्यते',
+'pageinfo-contentpage-yes' => 'आम्',
+'pageinfo-protect-cascading' => 'अतस्तु संरक्षणविधिः सोपानवत् गच्छति',
+'pageinfo-protect-cascading-yes' => 'आम्',
+'pageinfo-protect-cascading-from' => 'अधोलिखितेभ्यः संरक्षणविधिः सोपानवत् गच्छति',
+'pageinfo-category-info' => 'वर्गविषयकसूचना',
+'pageinfo-category-pages' => 'पृष्ठानां सङ्ख्या',
+'pageinfo-category-subcats' => 'उपवर्गानां सङ्ख्या',
+'pageinfo-category-files' => 'सञ्चिकानां सङ्ख्या',
# Skin names
-'skinname-standard' => 'पूर्व',
-'skinname-nostalgia' => 'पुराण',
'skinname-cologneblue' => 'नील',
'skinname-monobook' => 'पुस्तक',
-'skinname-myskin' => 'मे चर्मन्',
-'skinname-chick' => 'Chick',
# Patrolling
'markaspatrolleddiff' => 'आरक्षितमिति अङ्कयतु ।',
@@ -3012,6 +3033,8 @@ $2 इति प्रकारस्य अवरोधं कर्तुं
'markedaspatrollederror' => 'आरक्षितमिति अङ्कितं न भवति ।',
'markedaspatrollederrortext' => 'आरक्षितमिति सूचयितुं पुनरावृत्तिं विशेषयतु ।',
'markedaspatrollederror-noautopatrol' => 'स्वस्य परिवर्तनानि आरक्षितं कर्तुं भवान् नानुमतः ।',
+'markedaspatrollednotify' => '$1 इत्यस्य एतत् परिवर्तनं समीक्षितम् इति अङ्कितम्।',
+'markedaspatrollederrornotify' => 'समीक्षितम् इति चिह्नीकरणं विफलम्।',
# Patrol log
'patrol-log-page' => 'आरक्षणसूचिका ।',
@@ -3043,6 +3066,7 @@ $2 इति प्रकारस्य अवरोधं कर्तुं
'file-nohires' => 'उच्चतरं विभेदनं नोपलब्धम्',
'svg-long-desc' => 'SVG संचिका, साधारणतया $1 × $2 पिक्सेलानि, संचिकायाः आकारः : $3',
'svg-long-desc-animated' => 'आश्वसिता SVG संचिका, साधारणतया $1 × $2 पिक्सेलानि, संचिकायाः आकारः : $3',
+'svg-long-error' => 'एषा अमान्या SVG सञ्चिका : $1',
'show-big-image' => 'पूर्णं विभेदनम्',
'show-big-image-preview' => 'अस्य पूर्वावलोकनस्य आकारः : $1',
'show-big-image-other' => 'अन्याः {{PLURAL:$2| प्रस्तवः|प्रस्तावाः}}: $1 ।',
@@ -3073,6 +3097,7 @@ $2 इति प्रकारस्य अवरोधं कर्तुं
'hours' => '{{PLURAL:$1|$1होरा|$1 होराः}}',
'days' => '{{PLURAL:$1|$1 दिनम्|$1 दिनानि}}',
'ago' => '$1 पूर्वम्',
+'just-now' => 'अधुनैव',
# Bad image list
'bad_image_list' => 'रूपम् एवम् अस्ति -
@@ -3105,7 +3130,7 @@ $2 इति प्रकारस्य अवरोधं कर्तुं
* gpslongitude
* gpsaltitude',
-# EXIF tags
+# Exif tags
'exif-imagewidth' => 'विस्तारः',
'exif-imagelength' => 'औन्नत्यम्',
'exif-bitspersample' => 'प्रत्येकं भागस्य अंशः ।',
@@ -3283,7 +3308,7 @@ $2 इति प्रकारस्य अवरोधं कर्तुं
'exif-originalimageheight' => 'कर्तनात्पूरव चित्रस्य औन्नत्यम् ।',
'exif-originalimagewidth' => 'कर्तनात् पूर्वं चित्रस्य व्यासः ।',
-# EXIF attributes
+# Exif attributes
'exif-compression-1' => 'असङ्कोचितम् ।',
'exif-compression-2' => 'CCITT समूहः 3 1- Dimensional Modified Huffman run length encoding',
'exif-compression-3' => 'CCITT समूह ३ फेक्स सङ्केतीकरणम् ।',
@@ -3667,7 +3692,6 @@ $5
'version-other' => 'अन्यत्',
'version-mediahandlers' => 'माध्यनिर्वाहकाः ।',
'version-hooks' => 'आलम्बाः ।',
-'version-extension-functions' => 'विस्तरणस्य कार्यकलापाः ।',
'version-parser-extensiontags' => 'विन्यासविस्तारणस्य सूत्रम् ।',
'version-parser-function-hooks' => 'विन्यासकलापस्य आलम्बाः ।',
'version-hook-name' => 'आलम्बस्य नाम ।',
@@ -3676,6 +3700,7 @@ $5
'version-license' => 'अनुज्ञापत्रम्',
'version-poweredby-credits' => "इयं विकिः अनेन सञ्चालिता '''[//www.mediawiki.org/ MediaWiki]''', स्वामित्वम् © 2001 - $1 $2 ।",
'version-poweredby-others' => 'अन्य',
+'version-credits-summary' => '[[Special:Version|MediaWiki] इत्यत्र योगदानार्थं वयं अधोलिखितान् जनान् प्रशंसितुमिच्छामः।',
'version-license-info' => 'मिडियाविकिः तु निश्शुल्कतन्त्रांशः ; भवान् पुनः वितर्तुं शक्नोति अथवा GNU सामान्यसार्वजनिकानुज्ञपत्रस्य नियमानुगुणं द्वीतीयावृत्तिम् अथवा अन्यनूतनावृतिं संस्कर्तुं शक्नोति ।
एषा बहूपयोगाय भवेत् इति धिया मिडियाविकिः वितीर्णा । किन्तु केनापि प्रमाणत्वेन विना दत्ता । अथवा निर्दिष्टोद्देशर्थे अनुकूलकरं वेति अपरिशील्य अथवा वाणिज्यस्य आनुषङ्गिकानुज्ञापत्रेण विना अपि मीडियाविकिः प्रदत्ता । विशेषविवरणप्राप्तये GNU सर्वजनसामान्यम् अनुज्ञापत्रं पश्यतु ।
@@ -3688,13 +3713,6 @@ $5
'version-entrypoints-header-entrypoint' => 'प्रवेशबिन्दुः ।',
'version-entrypoints-header-url' => 'URL',
-# Special:FilePath
-'filepath' => 'सञ्चिकापथः ।',
-'filepath-page' => 'सञ्चिका:',
-'filepath-submit' => 'गम्यताम्',
-'filepath-summary' => 'एतद्विशेषपुटं सञ्चिकायाः पूर्णपथं प्रदर्शयति ।
-चित्राणि परिपूर्णसत्वयुतानि दर्शितानि । अन्यसञ्चिकाभेदाः सम्बद्धकार्यकलापैः प्रत्यक्षं आरब्धाः ।',
-
# Special:FileDuplicateSearch
'fileduplicatesearch' => 'प्रतिकृतिसञ्चिकार्थम् अन्विषतु ।',
'fileduplicatesearch-summary' => 'सम्मिश्रमौल्यामूलयुतर्थं प्रतिकृतिसञ्चिकार्थम् अन्विषतु ।',
@@ -3819,7 +3837,10 @@ $1 इत्यनेन $3 इति पृष्ठम् $4 इत्ये
'logentry-newusers-create' => '$1 योजकलेखाम् असृजत्',
'logentry-newusers-create2' => '$1, $3 इति योजकलेखाम् असृजत्',
'logentry-newusers-autocreate' => '$1 लेखा स्वयमेव सृष्टं जातम्',
-'newuserlog-byemail' => 'कूटशब्दः ईपत्रद्वारा प्रेषितः',
+'logentry-rights-rights' => '$1 इत्ययं $3 इत्यस्य समूहसदस्यतां $4 इत्यतः परिवर्त्य $5 इत्यकरोत्',
+'logentry-rights-rights-legacy' => '$1, $3 इत्यस्मै समूहसदस्यतां पर्यवर्तयत्',
+'logentry-rights-autopromote' => '$1 इत्ययं स्वचालितरूपेण $4 इत्यतः $5 इति यावत् पदोन्नतः',
+'rightsnone' => '(कतम)',
# Feedback
'feedback-bugornote' => 'यदि भवान् कस्याश्चित् तान्त्रिकसमस्यायाः विषये विशदीकर्तुम् इच्छति तर्हि [$1 मत्कुणसञ्चिकां करोतु ।]